Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
કર दर्पणसहिते वैयाकरणभूषणसारे - ननु वाक्यार्थस्यापूर्वत्वात् कथं तत्र शक्तिग्रह इत्याशङ्ख्याहअर्थ इति ॥ वाक्यस्येति शेषः। वाक्यस्य वाक्यार्थे विशिष्य शत्यग्रहणश्चेत्तर्हि पदेऽपि समम् । पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्य इयर्थः । - यदि च पदशक्तिः पदार्थाशे ज्ञाता अन्वयांशे वाऽज्ञातो. पयुज्यत इति कुजशक्तिवादस्तदा ममापि वाक्यस्य शक्तिरज्ञातै.
शब्दादर्थप्रत्ययः" इति कणादोक्तेर्वाक्यशक्तिग्राहकानुशासनादेरभावन तद्ग्रहाऽसम्भवाच्चेति वाक्यस्फोट आपातरमणीय एवेति ॥ पूर्वोक्तशकिग्रहप्रकारस्य शैथिल्यं मनसि निधाय तस्मिन् प्रकारा. न्तरं वक्तुमाग्रिमग्रन्थ इत्याशयेनाह-*नन्विति* ॥ अपूर्वत्वात्शाब्दबोधात् प्रागनुपस्थितत्वात् (१)। __ननु शाब्दबोधात् पूर्व पदे प्रत्यक्षायुपस्थितपदार्थनिरूपित. शक्तग्रहः सुलभ एवेति, पदे सममिति मूलमनुपपन्नमत आशयं प्र. काशयति-*पद एवंति* ॥ पदानामेवान्वितपदार्थे शक्तिरन्वयश्च सामान्यरूपेण ज्ञात अत एव घटादिपदादन्वितघटाधुपस्थितौ नियमेन तत्प्रतियोग्याकाङ्क्षा भवति-किमन्वितो घटः, किमन्वितं क. मत्वमित्याद्याकारा । सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वात् । विशेषरूपेण भाने त्वमादिपदसमभिव्याहारो नियामकोऽत एव तस्य शाब्दे भानम् । पदवृत्तिविषयत्वात् । अशक्यस्यापि भानातिप्रसङ्गात् । न चैवं घटमानयेत्यत्रेतरान्वितं कर्मत्वमिति रीत्यानेकधा संसर्गस्य भानापत्तिस्तत्तत्पदभ्यस्तथार्थोंपस्थितावप्याकाङ्क्षावशादेकधैव तद्भानप्रसङ्गात् ।
नचाकालायास्तद्भाननियामकत्वावश्यकत्वेन तत्र वृत्तिकल्पनाऽपार्थेति वाच्यम् , । अशक्यभानाभेयैव तदभ्युपगमात् । तथाच . दशक्त्यैव संसर्गभानोपपत्तौ तत्र न वाक्यशक्तिः। पदत्वापेक्षया वाक्यस्य गुरुत्वाञ्चेति तन्मतम् । तथाचान्विताभिधानमतेऽपि पदे : (१) तेन कचिदिन्द्रियेण तज्ज्ञानसम्भवेऽपि न क्षतिः।

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498