Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
स्फोटनिरूपर्णम् ।
वोपयुज्यत इति वादाभ्युपगमस्तुल्य इति भावः ।
ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रह इति चेत् तुल्यमित्याह - लक्षणादिति ॥ लक्ष्यते ततेऽनेनेति लक्षणं मनस्तस्मात् । अपिपदं पदपदोत्तरं बोध्यम् । पदेऽपि लक्षणात्तदग्रहश्वेतर्ह्यस्तु वाक्येऽपीति शेषः ।
वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तदूग्रहः ।
४३३
वाक्यार्थशक्तिग्रहासम्भवः समान इत्यर्थः ॥ *शातेति ॥ पदार्थानां प्रागुपस्थित्या तत्र पदार्थशक्तिग्रहसम्भवादिति भावः । *अशातैवेति । वृत्त्यभ्युपगमस्तु शाब्दे भानापत्त्यैवेति भावः ॥ पदाऽर्थवदिति सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् ॥ वाक्यार्थेऽपि-संसर्गेऽपीत्यर्थः । इदं च बोध्यत्वे शक्तिरित्यभिप्रेत्य ॥ तद्ग्रहः शक्तिग्रहः । लक्षणशब्दस्य चिह्नादौ प्रसिद्धेः प्रकृतोपयोग्यर्थपरतया तं व्याचष्टे - #लक्ष्यत इति ॥ मूले, *अर्थे इति ॥ निरूपितवं सप्तम्यर्थः । तच्छब्दाऽर्थे शक्तिज्ञानेऽन्वेतीत्यभिप्रेत्य व्याचष्टे -*पदेऽपी• त्यादि* ॥ *तदग्रह इति वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः ॥
अयं भावः । घटमानयेत्यादिवृद्धव्यवहाराद्यस्य पदे पदार्थशक्तिनिर्णयस्तस्य तद्वाक्यश्रवणे पदैः पदार्थोपस्थित्यादिसमवधाने मनसा तत्संसर्गोपस्थितिर्नानुपपन्ना | परन्तु मानसस्य प्रायः सं शयात्मकस्यापि सम्भवात्तनिश्चयार्थे शब्दाssदरः । तत्र शक्तिग्रहहेतुलिङ्गादेर्निर्णायकस्य सत्त्वेन संशयकत्वासम्भवादिति ।
ननु शब्दनिष्ठशक्ति निर्णयस्यैव शाब्दबोधे हेतुतावधारणने त स्य शाब्दबोधात् प्रागुक्तरीत्याऽसम्भवेन वाक्यशक्तेः शाब्दबोधहेतुत्वं दुर्घटमेवेत्यत आह - * वस्तुतस्त्विति* ॥ तद्ग्रहः = विशिष्टवाक्यार्थशक्तिग्रहः । तथाच शक्तिग्राहकशिरोमणिना व्यवहारेण पूर्वे वा • क्य एव शक्तिग्रहेण तस्यैव शाब्दबोधहेतुत्वाऽवधारणा तादृशवृत्ते स्वाश्रयविषयकत्व स्वविषयोबुद्ध संस्कारसामानाधिकरण्योभयसम्बन्धेन वैशिष्टयस्येदानीन्तनवाक्यज्ञानेऽप्यक्षतत्वान्न वृत्तिज्ञानस्य शाब्दबोधे हेतुतायां व्यभिचारः । मध्ये वाक्यार्थोपस्थितरनपेक्षणाच्च नोक्तदोषावसर इति भावः ।
腐
५५

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498