Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
दर्पणसहिते वैयाकरणभूषणसारे
भृगुवयां "मृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् । स उवाच अनम्” इति । तस्योत्पत्यादिकं बुध्वा पृष्ठे प्राणमनोविज्ञानाSSनन्दात्मकपञ्चकोशोत्तरं "ब्रह्मपुच्छं प्रतिष्ठा" इति ज्ञेयं ब्रह्म प्रतिपादितम् । तत्र कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय ।
यथा वा आनन्दवल्लीस्थपञ्चकोशव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युस्पादनायैवेति ।
ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्रं तदुपाय इत्यत आह- उपाया इति । उपास्योपायान्तरादः
१४४८
तस्याऽपि तथात्वं बुद्ध्वा पृष्टो, "मनो ब्रह्म" इति । तस्याऽप्यशित. मनं त्रेधा भवति - "यस्थूलं तत्पुरीषं, यन्मध्यमं तन्मांस यदणीयस्तन्मन” इति श्रवणादनित्यत्वमवधार्य पुनः पृष्टो, "विज्ञानं ब्रह्म" इति । तस्याऽपि वृत्त्युपहितत्वं ज्ञात्वा पुनः पृष्टेनोपदिष्टम् - "आनन्दो ब्रह्मेति व्यजानात्" । ततो वस्तुतत्त्वं प्राप्य स्थित इति प्रतिपा दितम् ।
ननु न शेयवल्ली पञ्चकोशप्रतिपादिका । पञ्चमस्यानुपपाद्यत्वादको शत्वाश्च तस्यैव तत्र ब्रह्मबोधनत्वात्, किन्तु इत्याशंक्यानन्दवलिस्थपञ्चकोशोदाहरणमाह-यथावेति ॥ तत्रत्या हि पञ्चकोशा उ पाय एव उपदिष्टपञ्चमानन्द कोषस्यापि वैशयिकतया नित्यत्वेन ब्रह्म. स्वात् "ब्रह्म पुच्छं प्रतिष्ठा" इत्यतः श्रूयमाणब्रह्मपद स्यैव मुख्यब्रह्म परत्वम् । अत एवाऽऽधारार्थकः पुच्छशब्दोऽप्युपपद्यते । तस्य लागूलरूपमुख्यार्थस्य बाधात् । एवञ्चानन्दवल्ल्यां यथा पञ्चकोशाः स. र्वाधारब्रह्मबोधनायोपायतयोपात्ता, न तु तेषां वास्तवब्रह्मत्वं तथेहाऽप्यवास्तव प्रकृतिप्रत्ययवाचकत्वव्युत्पादनं वास्तवस्फोटनिष्ठवाच कत्वबोधनायेत्याखण्डलार्थः ॥ * श्रवणादित इति ॥ आदिना मननादिपरिग्रहः ॥ *न शास्त्रमिति ॥ एतच्छास्त्रं विनापि श्रवणादिना तद्बोधेन व्यभिचारादिति भावः ॥ उपायस्योपायान्तरादूषकत्वे

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498