Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
हरिदाससंस्कृतग्रन्थमालासमाख्यकाशीसंस्कृत सीरीज़ पुस्तकमालाः ।
इयं काशी - संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाश्च दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रकाश्यमाणानां प्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परं तु एतस्या नियमेनाsविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्राशतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक् दातव्यो भवेत् ।
तत्र मुद्रितग्रन्थनामानि ।
१ नलपाकः नलविरचितः । संपूर्णः ( पाकशास्त्रम् १) १२ संक्षेपशारीरकम् । रामतीर्थस्वामिकृताऽन्वयार्थबोधिनीटीका सहितम् ।
( वेदान्तं १ ) १०-०-०:
३. वैशेषिकदर्शनम् । सटीक - प्रशस्तपादभा ब्योपस्काराभ्यां समन्वितम् । ( वैशेषिकं १ ) ३–८–०
४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधराद्याचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम् ( वैदिकं १ ) ५ लघुशब्देन्दुशेखरः चन्द्रकलाटीकासहितः तत्पुरुषादिसमाप्तिपर्यन्तः । ( व्याकरणं १ ) १०-०-०
६ कारिकावली मुक्ता० दिन० रामं० शब्दखण्डसहिता तथा " गुणनिरूपण " दिनकरीय महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रीव्याख्यासहिता ।
७ पञ्चकरणम् । वार्तिकाभरणालङ्कृतवार्तिकटीकया-तत्त्वचन्द्रिकासमवेतविवरणेन च समन्वितम् ।
८ अलङ्कारप्रदीपः पण्डितवर विश्वेश्वरपाण्डेय निर्मितः ।
९ अनङ्गरङ्गः महाकविकल्याणमल्लुविर - चितः ।
( न्यायं १ )
( वेदान्तं २ )
रु. आ. पा.
( काव्यं १ )
-६
0-2--0
( कामशास्त्रं १ ) ० – १२-०
१० जातकपारिजातः । श्रीवैद्यनाथशर्मणा विरचितः । [ ज्यो० १] २-०-०

Page Navigation
1 ... 494 495 496 497 498