Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
स्फोटनिरूपणम् ।
षकत्वात् । तथाच व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते । मन्त्रजन्यमिवार्थस्मरणे । वेदान्तजन्यमिव ब्रह्मज्ञाने । तस्य च ज्ञानस्य यज्ञादीनामन्तकरणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वञ्च । तदुक्तं वाक्य. पदीये
तद्वारमपवर्गस्य वाङ्गलानां चिकित्सितम् । ..
सदृष्टान्तां युक्तिमाह-*तथाचेति ॥ व्याकरणाध्ययनस्य स्फोट. ज्ञानत्वे न कार्यतावच्छेदकं, किन्तु तादृशशानगतवैजात्यम् । तदव. च्छिन्नं च नोपायान्तरादिति न व्यभिचारः। वैजात्यस्य प्रागनुपस्थि. तावपि कारणताग्रहो विधिवादोक्कदिशा वसेय इति भावः ॥ *मन्त्र. जन्यमिवति* ॥ मन्त्रजन्यतावच्छेदकामिवेत्यर्थः । एवमग्रेऽपि । ।
ननु पुरुषार्थसाधकस्य तस्य सम्पादनवैयर्थ्यमत आह-तस्य चेति* ॥ स्फोटज्ञानस्य चेत्यर्थः ॥ * यज्ञादीनामिति* ॥ कामनापरिस्यागन विधीयमानानां तेषामित्यर्थः । यज्ञादीत्यादिना "तमेतं वेदा. नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुत्युक्तदानादिपरिग्रहः । शरीरादीत्यादिना वागिन्द्रियपरिप्रहः।
ननु शरीरादिशुद्धेरप्यपुरुषार्थतया तदुद्देशेनापि प्रवृत्तिदुर्घटेत्यत आह-*साक्षादिति* ॥ स्वर्गादात्यादिनाऽपवर्गपरिग्रहः । साक्षास्वर्गहेतुत्वं, परम्परयाऽपर्वगहेतुत्वं चेत्यर्थः । स्वर्गहेतुत्वे "चैकः शब्दः" इति भाष्यपठितश्रुतिः परम्परया मोक्षहेतुत्वे च, "द्वे ब्रह्म णी वेदितव्ये" इति स्मृतिः प्रमाणम् । परम्पराघटकं चात्मतत्त्वज्ञा. नम् । "तमेव विदित्वा" इति श्रुत्या तदतिरिक्तस्य साक्षान्मोक्षहेतु. त्वव्यवच्छेदबोधनादिति बोध्यम् । उक्तार्थे हरिसम्मतिमाह-*तदुक्तमिति । तत्-नादात्मकस्फोटप्रतिपादकं शास्त्रम् । *अपवर्ग: स्येति* ॥ मोक्षस्येत्यर्थः । *द्वारमिति* ॥ तदुपयोगीत्यर्थः। हेतुगर्भविशेषणमाह-वाङमलानामिति * । *चिकित्सितामति । अपनयनाऽ. र्थकसन्नन्तात् कितः क्तप्रत्यये वाङ्मलकमकापनयनसाधनं यतस्ततो मोक्षद्वारामित्यर्थः । मनः शुद्धौ यज्ञादीनामिव वाक्शुद्धावेव तस्योप.

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498