Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 469
________________ ४५६ दर्पणसहिते वैयाकरणभूषणसारे __इत्थं च पञ्चधा व्यक्तिस्फोटाः । जातिस्फोटमाह-- सत्यसती वा। नाद्यः। घटानुत्पत्तिदशायां घटस्येव तस्या अपि सत्त्वाद् घट इति प्रतीत्यापत्तेः । अभिव्यक्तेरप्यभिव्यक्त्यगीकारेऽपि तस्या अपि कार्यत्वेन सत्त्वादुक्तदोषो दुरुद्धर एव । अन्त्ये स्वसिद्धान्तव्याघातः। युक्तितौल्येन पदार्थान्तरस्याप्युत्पत्तिसिद्धेरिति । किञ्चोत्पन्नो घटो नष्टो घट इति प्रतीत्या घटादीनामनित्यत्ववदुत्पन्नः ककारो नष्टः, सत्यविलक्षणप्रतीत्या ककारादीनामनित्यत्वमेवावधाय॑ते । कत्वादीनां संयोगधर्मत्वं तु दुरुपपादमेव । वर्णासमेवतत्वेन श्रोत्राऽग्राह्यत्वप्रसङ्गात् । न चोक्तसान्निकर्षादेव तत्प्रत्यक्षोपपत्तिस्तथा सति शब्दत्वादिप्रत्यक्षाऽनापत्तः। न च तत्सम्बन्धस्य ककारं शृणोमीति प्रतीतौ भानं प्रमाणमपि शब्दं शृणोमीति प्रतीतेः समवायविषयकत्ववदुक्तप्रतीतेरपि तद्विषयकत्वनोपपत्तश्च । समवायांशे सर्वत्र तादृशप्रतीतीनां भ्रमत्वमित्यपि न। वर्णसमवेतत्वस्य तत्रा. भ्युपगमेन विषयाऽबाधात् । एवञ्च वर्णानामनकत्वेन तत्रादात्तत्वादि. प्रतीतिरपि स्वरसतः सङ्गच्छेत इति दृष्टान्तदौर्भिक्ष्यमेव । ___ एवश्च वर्णप्रागभावध्वंसानां प्रमाणसिद्धानामपलपितुमशत्वान्न तत्कल्पनागौरवमपि । नच वर्णानित्यतावादिमते सोऽयं गकार इति प्रत्यभिज्ञानुपपत्तिस्तस्यास्तज्जातीयत्वविषयत्वेनोपपादने तु तजा. तीयोऽयमित्येवाकारः स्यादिति वाच्यम् ॥न्यत्र प्रत्याभिज्ञायां गत्वा. देर्जातित्वेन भानं तत्रैव तस्यास्तज्जातीयोऽयमित्याकारो, यत्र तु स्वरूपेण तत्र सोऽयमित्याकार इत्यभ्युपगमात् । तज्जातीयाभेदावगा. हिन्यास्तदेवौषधमित्याकारायाः प्रत्याभज्ञायाः सर्वसिद्धत्वाच्च । तस्माद् वर्णात्मकस्फोटस्य वाचकत्वमसम्भवदुक्तिकमेव । स्फोटस्य ध्वन्यतिरिक्तत्वाभावाच्च योगशास्त्रादौ तस्य निरूपणं तूपासनार्थ. मेवेति प्रागुक्तप्रायम् । सखण्डस्फोटस्तु प्रागेव निरस्त इत्यानुपूर्व्यः वच्छिन्नवर्णानां वाचकत्वमूह्यमिति वदन्ति ॥ *इत्थनिति* ॥ पूर्वोक्तप्रकारित्यर्थः ॥ *पञ्चधात* ॥ वर्णपदवाक्याऽखण्डपदाऽखण्ड. वाक्यभेदभिन्ना इत्यर्थः ॥ ७० ॥ इति भूषणसारदर्पणे व्यक्तिस्फोटनिरूपणम् ॥

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498