Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
४५४ . दर्पणसहिते वैयाकरणभूषणसारे तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिवध्यप्रतिबन्धकभावकल्पना निष्पमाणिका स्यादिति विपरीतगौरवं ।
एवं परस्परविरोधादुदात्तत्वानुदात्तत्वहस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमिति तेषामभिप्रायः । एवञ्चोत्पत्यादिनतीतीनां तत्पमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्धै. वोत्तरमिति भावः ॥ ७० ॥
तथाच पार्थक्येनानुभूयमानायाः प्रतीतेर्जिह्वाभिघातजकण्ठवायुसं. योगातोश्च सत्त्वान्न वर्णाभिव्यक्तिस्थले धनन्यनैयत्यमित्युक्तस. म्बन्धविषयकप्रतीतिनिराबाधेति भावः॥ *तवैवेति* ॥ वर्णस्थले ध्वन्यसत्त्ववादिन एवेत्यर्थः ॥ *विपरीतगौरवमिति* ॥ स्वकारण. बलाजायमाने ध्वनौ वर्णोत्पादकसामग्याः प्रतिबन्धकत्वकल्पना ध्वन्यकल्पनाप्रयुक्तलाघवापेक्षया विपरीतगौरवग्रस्तेति यावत् ॥ वर्णनित्यतावादिनां मीमांसकानामित्यर्थः । *एवञ्चति ॥ उत्पत्या. दीनां वर्णाऽवृत्तित्व इत्यर्थः ॥ *प्रतिबन्धैवेति* ॥ पराऽभिमतसमाधेयमुत्तरं प्रतिबन्दिस्तयेत्यर्थः । तथाच तत्र मीमांसकैरुत्पत्त्यादिप्र. तीतेः प्रमात् यः समाधिराश्रितः स एवास्माभिरप्यनुसतव्य इति भावः। तथा चाऽखण्डवाक्यस्फोटस्वीकारे न किञ्चिद् बाधकमि. ति फलितम् ।
नन्वेतत्कल्पे पदानामसत्वेन मीमांसकसिद्धान्तविरोधः । तथा. हि। 'व्रीहिभिर्यजत' इत्यत्र यागेन द्रव्यमात्राक्षेपे वीहिश्रुतिनियमा. र्था व्रीहिभिरेव नान्यैरिति । तत्र व्राह्यभावे नित्यकर्मणः प्रारब्धका. म्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते । बिहिन्वस्य शक्त्युपलक्षणत्वेन प्रतिनिधेरपि श्रौतत्वात् । भवन्मते तत्र प्रतिनि. ध्युपादाने तद्वाक्याखण्डार्थाऽननुष्ठानान्नित्यादेविलोपापत्तिः। नी. घारकरणकक्रियाया अन्यत्वात् । 'क्रिया न प्रतिनिधीयते, द्रव्यं तु प्र. तिनिधीयते एव' इति परिभाषाया उच्छेदश्च । एवं "श्वेतं छागमाल भेत" इत्यत्र क्रियायाश्छागद्रव्येण सम्बन्धः श्रौता, द्वितीयाश्रुत्या तस्य साक्षात्प्रतिपादनात् । श्वेतगुणस्य तु वाक्यीयः सः । तत्सा.

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498