Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
दर्पणसहिते वैयाकरणभूषणसारे
तं देवताधिकरणे।
नचैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम् । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथाच वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं, तदेवेदं वाक्यं सोऽयं गकार इति प्रतीत्या च स्फोटोऽखण्डः सिद्ध्यति ।
ति* ॥ एतदनुरोधेनैवादायेति पदमारोपपरतया व्याख्यातम् । मतान्तरन्तु वक्ष्यते ॥
वायुसंयोगोऽपीत्यपिरेवाऽर्थे । कण्ठताल्वाद्यभिघातजवायुसंयो. ग एवेत्यर्थः । समवायस्यानारोपितस्य वा जकतावच्छदकत्वे लाघः वात् । तथाहि संयोगस्यैव काद्यात्मकत्वमस्त्वत्यर्थः ॥ समाधत्ते*प्रत्यक्षेति* ॥ अयमाशयः । कादिवर्णानामुक्तसंयोगात्मकत्वेऽती. न्द्रियतापत्तिः । न च सेष्टाऽनुभवविरोधात् । नचोक्तकत्वम्यातीन्द्रि. यधर्मत्वेन कथं साक्षात्कारविषयत्वामति वाच्यम् । सुराभिचन्दन मिति प्रतीतौ चक्षुरयोग्यस्यापि सौरभादश्चाक्षुषविषयत्ववत्तस्यापि श्रोत्रग्राह्यत्वसम्भवात । विषयबाधेन परं स्फोटांऽशे कत्वप्रतीतिभ्रातित्वमिति । . ___ अन्ये तु-कादिप्रतीतिर्यदि स्फोटांशे कत्वादिकं समवायेनावगा. हेत तदा तस्याऽभ्रान्तत्वसम्भावना, किन्तु स्वाश्रयाऽभिव्यङ्गयत्व. सम्बन्धेनैव तदंशे वैजात्यम् । न च स्वाश्रयाऽभिव्यङ्गयत्वस्य सम्ब. न्धत्वे प्रमाणाभावः । कादिप्रतीतेरेव मानत्वात् । विशिष्टप्रतीतिनियामकविशेषो हि सम्बन्धः। अत एव, 'लोहितः स्फटिक' इति बु. द्धः स्वाश्रयसंयोगस्य सम्बन्धतामामनन्ति । न च समवायविषयैव सा भ्रान्तिः । यथाकथञ्चित प्रतीतेः प्रमात्वोपपत्तौ भ्रमत्वकल्पना. या अन्याय्यत्वात् अधिकमग्रे वक्ष्यत इत्याहुः। ___ उपसंहरति-*तथाचेति* ॥ *वाचकत्वाऽनुपपत्येति* ॥ पदवा. क्ययोर्वर्णसमूहरूपत्वे उक्तरीत्या वर्णानां युगपदवस्थानासम्मवेन घाचकत्वग्रहाऽनुपपत्येत्यर्थः। वर्णानामनित्यत्वे प्रत्यभिज्ञाऽनुपपत्तिः साऽप्यस्मन्नये नाऽस्तीत्याह-*तदेवेदमित्यादि* ॥ तत्व्यक्त्यमे

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498