Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 457
________________ दर्पणसहिते वैयाकरणभूषणसारे लाघवात् । अन्यथा तत्पर्यायाभिव्यक्तगतशक्तिमहत्वेन तत्वे गौरवात् । न द्वितीयः । अनन्तपदानां तेषां शक्ति चापेक्ष्य क्ल. सवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादिति परिमलोक्त(१)मपास्तम् । पर्यायेबनेकशक्तिस्वीकारस्य सर्वसिद्धत्वात् तदवच्छे. दकानुपूव्याः प्रागुपपादनादिति दिक् । 'दिति ॥ उक्तरूपाऽपेक्षयतस्य कारणतावच्छेदकत्वे लाघवादित्य यः॥ चो हेतो। पूर्वकल्पे गौरवं प्रकाशयति-*अन्यथेति* ॥ उक्ति. वैचित्र्यमेतत् ॥ *न द्वितीय इति* ॥ पर्यायस्थल स्फोटनानात्व. मित्यपि पक्षो नेत्यर्थः ॥ *अनन्तति* ॥ प्रतिपर्यायभिन्नानां स्फो. टानां कल्पनमित्यर्थः ॥ *शक्तिमिति* ॥ तत्तद्भदभिन्नानन्तशक्तिक. ल्पनां चापेक्ष्यत्यर्थः ॥ *लघुत्वादिति* ॥ तथाच वर्णातिरिक्तस्फो. टकल्पनाSपार्थेति तद्भावः ॥ * पर्यायध्विति ॥ एकधर्मावच्छि. नबोधकनानापदग्वित्यर्थः ॥ *अनेकति * ॥ पर्यायभेदभिन्नत्यर्थः॥ *सर्वसिद्धत्वादिति ॥ तथाच पायेषु नानाशक्तिकल्पनाऽऽनुपू. व्येति न दोषः। अयमाशयः । वर्णाः स्फोटाऽभिव्यञ्जका इति स्वीकारे भवदुक्तदूषणस्यावसरो न तु स्फोटस्य वर्णानतिरेकपक्षे, तन्न, पृथक्शक्तिकल्पनाऽपार्थाभावेन गौरवासम्भवात् । पर्यायशक्तिग्रहकार्य्यताs पच्छेदककोटावव्यवहितोत्तरत्वनिवेशेन व्यभिचारवारणे तुभयोः · सममिति। ननु त्वन्मते स्फोटानतिरेकेण वर्णानां नित्यत्वादुत्पत्तिघटिताव्यवहितोत्तरत्वसम्बन्धेनोत्तरवणेषु पूर्वपूर्ववर्णवत्त्वरूपशक्ततावच्छेदकानुपूर्व्यसम्भवोऽत आह *तदवच्छेदकति* । शक्ततावच्छेदकेत्यर्थः ।*प्रागिति* । स्वाऽभिव्यक्त्यधिकरणक्षणोत्पत्तिकाऽभिव्य क्तिविषयत्वमिति ग्रन्थेनेति शेषः । ननु वर्णानां नित्यत्वाभ्युपगमे (१) आदिपदाध्याहारेण न्यायरक्षामणिग्रन्थस्यापि सग्रहः । त- . प्रापि पतेदवोपपादितम्।

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498