Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
४४५
स्फोटनिरूपणम् । . शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त
नित्यवगैरेव स्फोटकायर्योत्पत्तौ स्फोटस्यैवाऽसिद्धिः । तथाहि । आनुपूर्ध्या भवद्भिरेवोपपादितत्वात्तद्विशिष्टानां तेषां पदत्वेन तत्प्र. त्यक्षस्य सौलभ्येन शक्तिग्रहस्य सूपपादत्वात्तदेवेदं पदं वाक्यमिति प्रत्यभिज्ञोपपत्तेश्चेत्यत आह *दिगिति* । तदर्थस्तु यदि स्वतन्त्रा . नित्या वर्णाः स्युस्तदा स्यादेव तैः स्फोटाऽन्यथासिद्धिः। किन्तु कत्वादिना प्रतीयमानः स्फोट एव ककारादिवर्ण इत्यभ्युपगमेनोक्तान्यथासिद्ध्यऽसम्भवादत एव नानावर्णकल्पनाप्रयुक्तगौरवशकापि नेति ।
ननु कोऽसौ स्फोटो यदनतिरिक्ता वर्णा इति चेदत्राहुः । ईश्वर. सिसृक्षा मायाबिम्बपरपायत्रिगुणात्मकाव्यक्तप्रभवः शब्दब्रह्मापरनामा चेतनाधिष्ठितोऽनभिव्यक्तवर्णविशेषो रवः परादिशब्दैर्व्यवह्रियमाणो नादः स्फोट इत्युच्यते । स च सर्वगतोऽपि पुरुषस्य शा. तार्थविवक्षाधीनप्रयत्नाधिष्ठितमूलाधारस्थपवनेनाऽभिव्यक्तः परे। ति व्यवहियते । नाभिपर्यन्तमागच्छता तेनाऽभिव्यक्तः पश्यन्ती. ति । पुनर्हदयमागच्छता तेनैवाऽभिव्यक्तस्तत्तदर्थोल्लेखिज्ञानविषयः परश्रोत्राग्राह्यत्वात् सूक्ष्मो मध्यमा धागिति । वक्त्रा तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । स एव चाऽऽस्य. पर्यन्तमागच्छता तेन वायुना कण्ठदेशे गत्वा मूर्धानमाहत्य परा. वृत्त्य तत्तत्स्थानेष्वभिव्यक्तः परश्रोत्रेणाऽपि ग्रहीतुं शक्यो वैखरीति व्यहियते । उक्ताऽर्थे प्रमाणं च
"चत्वारि वाक् परिमिता पदानि । तानि विदुर्ब्राह्मणा ये म. नीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं घाचो मनुष्या वद. न्ति" इति श्रुतिः।।
बिन्दोस्तस्माद्भिद्यमानाद्रवाऽव्यक्तात्मकोऽभवेत् ।
स एव श्रुतिसम्पन्नः शब्दब्रह्मेति गीयते ॥ .. . इति पुराणवाक्यं च । भागवतेऽप्येकादशस्कन्धादौ स्फुटोs. यमर्थः । शिक्षायामपि
___ आत्मा बुद्ध्वा समेत्यान्मनो युके विवक्षया ।

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498