Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
स्फोटनिरूपणम् ।
४३० सुतरां तत्समूहरूपवाक्यज्ञानासम्भव इति चेन्न । '
उत्तरवर्णप्रत्यक्षसमये तस्मिन्नव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवचं, तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतदणवत्त्व(१)तस्मिन् सुग्रहमिति तादृशानुपूर्वी घटितपदत्वस्येव वाक्यत्वस्यापि सुग्रहत्वात् ॥ ६७ ॥
त्पन्नानामिति ॥ वर्णानित्यतावादिमते वर्णानां योग्यविभुविशषगु. णत्वेन स्वोत्तरोत्पन्नगुणनाश्यत्वादेकदाऽवस्थानासम्भवः । तन्नित्यतावादिमते त्वाह-*अभिव्यक्तानामिति ॥ वर्णी नित्याः, किन्तु तदभिव्यक्तिरेवानित्या । वोत्पादकत्वेनान्याभिमतानामेव कण्ठा. द्यभिघातादीनां तदभिव्यञ्जकत्वाभ्युपगमात् । तथाभिव्यक्तपि यो. ग्यविभुविशेषगुणतया स्वोत्तरोत्पन्नगुणनाश्यत्वाविशेषात् । क्षणि. कत्वात्तद्विशिष्टवर्णानामपि युगपदवस्थानासम्भव एवेत्यर्थः।
नन्वस्तु वर्णानां युगपदनवस्थानं, किमस्माकमनिष्टमत आह-* वर्णसमूहेति ॥ वाक्यस्फोटकल्पेऽपि तदाह-*तथाचति ॥ *शा. नासम्भव इतीति* ॥ आशुविनाशिनां क्रमिकाणां मेलकाऽसम्भवादन्तिमवर्णोत्पत्तिकाले, तदभिव्यक्तिकाले वा पूर्वपूर्ववर्णानां तावद. भिव्यक्तानां वाऽवस्थानासम्भवेन तत्समूहरूपपदस्य वाक्यस्य वा तादात्म्येन प्रत्यक्षकारणस्याभावात् । प्रत्यक्षस्यैवाऽसम्भवेन तत्रोक्त. शक्तिग्रहस्य गगनकुसुमायमानत्वादित्यखण्डलार्थः। __अभिव्यक्तिपक्षमादाय समाधत्ते *उत्तरवर्णप्रत्यक्षेति* ॥ *अव्यवहितोत्तरेति ॥ एतन्मध्ये वर्णानां नित्यत्वेन सर्वेषामेव वर्णानामव्यवधानेन स्वाधिकरणक्षणोत्तरकालवृत्तित्वादव्यवस्थाप. त्या स्वस्वाभिव्यक्तिगतमेवाव्यवहितोत्तरत्वं वाच्यम् । तदारोपा. देव वर्णेष्वव्यवहितोत्तरत्वव्यवहारः । अत एव तत्रोपस्थितेर्विशेषणतया निवेशः । तच्चाव्यवहितत्वे सत्युत्तरत्वम् । अव्यवहितत्वं च स्वध्वंसानाधिकरणक्षणसम्बन्धित्वम् । तेन 'घटित, घट' इत्यादौ
(१) उपस्थितविशिष्टतद्वर्णवत्वमिति । उपस्थितो यः प्रथमवर्णः विशिष्टो द्वितीयो वर्ण इत्यर्थ एवमन्यत्र ।

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498