Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
४३४ दर्पणसहिते वैयाकरणभूषणसारे आवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रह इति बोध्यम् ॥ ६६ ॥
इयमेव मीमांसकानां वेदान्तैकदशिनां च गतिरित्याहसर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥ ६७॥ भाहास्तेऽपत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥
भाहा इति तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपल. क्षणम् ।
ननूक्तपक्षद्वयमनुपपन्नम् उत्पत्तेरभिव्यक्त(कदाऽसम्भवेन उत्पन्नानामभिव्यक्तानां वर्णसमूहरूपपदज्ञानासम्भवात् । तथाच
ननु तर्हि पदस्फोटस्य निरालम्बनतापत्तिरत आह-आवापो. द्वापाभ्यामिति* ॥ आनयनाऽपसारणाभ्यामेकपदोपदानापरापदानुपा. दानाभ्यामित्यर्थः । तद्ग्रहा=प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः । त. थाच प्रत्येकपदशक्तिसाचिव्येनाऽऽकाङ्कादिवशात् पदाद्वाक्यार्थशा. ब्दबोधस्तदा पदस्फोटो, यदा तु तन्निरपेक्ष्यैव सा बोधं जनयति त. दा वाक्यस्फोट इति मतद्वयं पर्यवस्यतीत भावः। ,
केचित्तु-उपस्थितपदार्थस्तदुपस्थितिर्वा शाब्दबोधहेतुर्न तु प. दज्ञानमपि । तद्विनाऽपि शाब्दबोधोदयेन व्यभिचारात् । तदुक्तं
पश्यतः श्वेतमारूपं द्वेषाशब्दं च शृण्वतः। खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इति ॥
तन्न । शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शान्दापत्तेः । तत्र पश्यामि, न शाब्दयामीत्यनुव्यवसायान शाब्दत्वं यदि, तदा प्रकृतेऽपि समम् । उक्तप्रतीतेरनुमानेनैव निर्वाहात् तत्र शाब्दप्रत्ययस्त्वसिद्ध एवेत्यादि स्वयमूहम् ।। ६६॥ ___ *उपलक्षणमिति* ॥ त्वन्मते, गभीरायां नद्यां घोष इत्यादी प्र. त्येकपदशक्त्या स्वशक्यसम्बन्धरूपलक्षणयोक्तदिशाऽभीप्सितार्था. न्वये बाधाऽसम्भवात् स्वबोध्यसम्बन्धस्य लक्षणत्वाभ्युपगमेन वाक्यार्थमात्रे वाक्यलक्षणाङ्गीकारादिति भावः ॥ *पक्षद्वयामिति ॥ पदवाक्यभेदेन व्यवस्थितं स्फोटद्वयमित्यर्थः । अनुपपत्तिमेवाह-*उ.

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498