Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 434
________________ स्फोटनिरूपणम् । ४२१ विनिगमनाविहात् प्रयोगान्तर्गता वर्णा वाचका इति सिद्ध्यतीति (१) भावः । अपि च लकारस्यैव वाचकत्वे कृत्तिङोः कर्तृ ( २ ) भावनावाचकत्वव्यवस्था त्वत्सिद्धान्तसिद्धा न स्यादित्याह - किश्चेति ।। आदेशानां वाचकत्वे च तिङत्वेन भावनायां, शानचादिना कर्त्तरि शक्तिरित्युपपद्यते विभाग इति भावः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इस नाविरहादिति !! न च वर्णानां बाहुल्यमेव विनिगमकम् । उक्तानुपूर्व्यास्तदनुगमकत्वादिति भावः । वस्तुतस्तु समभिव्याहारस्य वाचकत्वे तत्यटकनानावर्णानामवच्छेदकतायां गौरवम् । वर्णानां काचकत्वे तुक्तानुपूर्व्या एकस्या एव तत्त्वमिति लाघवस्यैव विनिंगमकत्वमिति बोध्यम् । ननु प्रयोगान्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन वाचकत्वसिद्धौ - प्रकृतायां वाचकत्वाभावसाधनाय भू+ल् इत्यतो भवनक्रि.याकर्त्तृबोधापादनमनुचितम् । तादृशलकारस्य प्रयोगान्तर्गतवर्णास्मारितत्वात् । तथाच नोक्तयुक्तिः समभिव्याहारस्य वाकत्वसा•धिका । नाप्यत्र तद्धेतुन्यायावकाशः । समभिव्याहारस्य लवाचकताग्रहोपयोगितया शाब्दबोधे हेतुत्वेऽपि तद्वाचकतायां मानाभावेन तेन तदन्यथासिद्ध्यसम्भवात् । लकारस्य वाचकत्वे त्वनुशासनस्यैव मानत्वादित्यपरितोषान्मूलमवतारयति -*अपिचेति ॥ *न स्यादिति ॥ स्थानिनो लकारस्योभयत्रैक्यादिति भावः । नव्यनैयायिकनये तु नेयमापत्तिः । तैः प्रयोगान्तर्गततिबादीनामेव वाचकताया अभ्युपगमात् । धातुप्रत्ययलोपस्थले तत्तदर्थबोधोपपादनं तूभयोः समप्रयत्नकमित्यवधेयम् । *इत्यस्त्विति ॥ तथा (१) अत्र समभिव्याहृततावद्वर्णवृत्तिर्वाचकतेत्यभ्युपगमान्न तद्धटकैकादिवर्णात्तत्तदर्थबोधापत्तिरिति बोध्यम् । (२) कर्तृभावनेति । कृतः कर्तृवाचकत्वं तिङो भावनावाचकत्व - मिति विभागो न स्यादित्यर्थः ।

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498