Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 436
________________ स्फोटनिरूपणम्। ४२३ सनश्च लाघवात् काल्पते लकारे कळदिवाचित्वं कल्पितमा. दायेत्युक्तम् ।। ६३॥ इति वर्णस्फोटनिरूपणम् ॥ अथादेशा वाचकाश्चेत् पदस्फोटस्ततः स्फुटः ॥६॥ एवमादेशानां वाचकत्वे सिद्ध पदस्फोटोऽपि सिद्ध एवे. त्याह-अथेत्यादि ॥ आदेशास्तिब्बिसर्गादयः । अयं भावः । समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहार• रूपपदस्य वाचकता सिद्ध्यति । प्रतिवर्णमर्थस्मरणस्यानुभववि. रुद्धत्वात् प्रसेकं वर्णानामर्थववे प्रातिपदिकत्वापत्तौ "नलोपः कत्वे आदेशिशक्तिप्रतिपादकलाकर्मणीत्यादिसूत्राणां वैयर्थ्यमत माह *लः कर्मणीति* ॥ “उक्तमिति * ॥ आख्यातशक्तिनिरूपणावसर इति शेषः । एवश्च प्रयोगे श्रूयमाणप्रकृतिप्रत्ययघटकवणेषु शक्तिर्वर्णस्फो. टमिति पर्यवसनम् ॥ ६३ ॥ इति भूषणसारदर्पणे वर्णस्फोटनिरूपणम् ॥ १३ ॥ पदस्फोटनिरूपण उपजीव्योपजीवकभावस्याऽपि सङ्गतित्वं सु. चयन् मूलमवतारयति-*एवमिति*॥ उक्तरीत्येत्यर्थः । आदेशाना; मपि केषाश्चित प्रयोगान्तर्गतत्वादाह-*तिब्विसर्गादय इति* ॥ प्रयो गान्तर्गतवर्णा इति यावत् । ननु ताशयावद्वर्णानां वाचकत्वे, कथं पदस्फोटसिद्धिरतो भावार्थमाह-*अयमिति* ॥ समभिव्याहृतं तूक्तार्थम् ।। *सिद्ध इति* ॥ आनुपूर्वीविशिष्टतावतां वर्णानामवाच. कत्वे आनुपूर्वीरूपपदस्य वाचकत्वाशा दुराशेति भावः । ननु समुदायस्य प्रत्येकानतिरिक्तत्वेन वाचकतायाः प्रत्येकवणे विश्रामो वाच्यस्तथाच कथं समुदितताशवर्णरूपपदस्य वाचकतेत्यतः प्रत्येकवर्णाचकतां निरस्यति-*प्रतिवर्णमिति* ॥ *अनु. भवविरुद्धत्वादिति ॥ घटशब्दादमुमर्थ प्रत्येमीत्येव प्रतीतेरित्यर्थः । साधकान्तरमप्याह-*प्रत्येकमिति ॥ *अर्थवत्त्वं इति* ॥ तद

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498