Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
..... स्फोटनिरूपणम् ।
४२९ बोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् । विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन
द्धिनिराबाधेत्याशेयनाह-*तथेति ॥
ननु शाब्दबोधे हेत्वर्थोपस्थितिजनकत्वं शक्तित्वम् । तत्नु पद. एव, न वाक्ये । तनिष्ठबोधकतायास्तादृशोपस्थित्यजनकत्वादत आ. ह-*अर्थोपस्थापकेति* ॥ *शब्दवृत्तीति* ॥ शब्दनिष्ठं यद्बो. धकारणत्वमित्यर्थः। तथाचोपस्थितौ शाब्दहेतुत्वनिवेशे एतत्कल्पे प्रयोजनाभावेन तज्ज्ञानस्य तादृशोपस्थित्यजनकत्वेऽपि शक्तिताऽक्ष. तेः । बोधकशब्दस्य शब्दत्वेन निवेशाचाऽपभ्रंशस्यापि संग्रह इति भावः।
ननु वाक्यशक्तिवादिमते संसर्गरूपवाक्यार्थस्य नानात्वात्तद्भदेन शक्त्यानन्त्यम् ॥ किञ्च पदवृत्त्या वाक्यशक्तिं विनाऽपि वाक्याऽर्थ. बोधजननाद्वाक्यशक्तिग्रहस्य तद्धतुतायां व्याभिचारः। अखण्डवा. क्यपक्षस्तु नेदानी प्रक्रान्तः । कार्यतावच्छदकेऽव्यवहितोत्तरत्वानि. घेशेन तद्वारणेऽप्यनुपस्थितसंसर्गे वाक्यशक्तिग्रहः शाब्दबोधात् प्रा. गसम्भवीति कथं तस्य कारणतेति चेत् सत्यम् । संसर्गस्य विशि. ध्यानुपस्थितावपि तदादिवत कारकविभक्तिविशिष्टधातुपदं कारकविशिष्टक्रियाबोधकमिति सामान्यतस्तद्ग्रहात् । तात्पर्यग्रहस्य त्वयाऽप्येवमेव वाच्यत्वात् । अनन्तरं पदविशेषसमभिव्याहारण तात्पर्य्यवशात् संसर्गविशेषेण तत्कारकविशिष्टतक्रियामानम् । ना. पि संसर्गाऽऽनन्त्यप्रयुक्तशक्त्यानन्त्यम् । सम्बन्धत्वस्यानुगमकस्य नियामकताप्युभयोः समैवेति तन्मतनिष्कर्षः।
ननु स्यादेवाक्तप्रकारो यदि वाक्यनिष्ठबोधकतायाः शक्तित्वं स. प्रमाणं स्यात्, तदेव तु नेत्यत आह- युक्तं चैतदिति ॥ एतद्धाक्यनिष्ठबोधकत्वस्य शक्तित्वम् । युक्तिमेवाह-*विषयतेति । शाब्दबोधमात्रे तत्सामान्य इत्यर्थः॥ *वृत्तिज्ञानस्येति* ॥ वृत्तिझानजन्योपस्थितिरित्यर्थः । विषयतासम्बन्धेनेत्यनुषज्ज्यते॥ *लाघघेनेति* ॥ अन्यथा घटपदशक्तिमाविदुषस्तत्पदज्ञानवतो यत्किञ्चिद्ध

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498