Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 441
________________ ४२८ दर्पणसहित वैयाकरणभूषणसारे थशक्तिः पदेविव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ। अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ तादृशव्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थिती, सत्यपि तात्पर्यय ज्ञाने बोधाभावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरकर्मत्ववाचकविभक्तस्ततो धातोस्तत आख्यातस्य समाभव्या. हारः कारणमिति कार्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चेत्तर्हि सिद्धो वाक्यस्फोटः । घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञान कार्यकारणभावस्येव विशिष्टवाक्यार्थबोधे पदसमाभिव्याहाररूपवाक्यनिष्ठ पदमहिम्ना पक्षद्वयं व्यवस्थितमिति लभ्यते, तथापि आवश्यकवा. क्यस्फोटेनैवोपपत्तौ पदस्फोटकल्पनं नावश्यकमिति सिद्धान्ते वा. क्यस्फोट एव पर्यवस्यतीति बोध्यम् । वाक्यस्फोटस्यावश्यकता. मेव दर्शयति-*अन्यथेति ॥ वाक्यशक्त्यनभ्युपगमे इत्यर्थः। *तादृशेति* ॥ वाक्यार्थबोधजनकत्वरूपवाक्यशक्तिज्ञानरहितस्या. पीत्यर्थः । तत्सत्वे तु तत्राऽपि बोध इष्ट एवेति भावः ॥ बोधप्रसङ्गः= घटकर्मकानयनानुकूलकृतिबोधापत्तिरित्यर्थः। पदवृत्तिज्ञानजन्यप. दार्थोपस्थितेः सत्त्वादिति भावः ॥ *घटमानयेत्यत्रेवेति* ॥ अत्रताहशव्युत्पत्तिरहितस्येत्यनुषज्यते । ननु शाब्दबोधकारणार्थतात्पर्यज्ञानरूपसहकार्यन्तराभावादेव न बोधोऽत आह-*सत्यपीति* ॥ *बोधाभावादिति ॥ तादृश. बोधाभावादित्यर्थः । तथाच पदाभावात् कार्याभावस्तस्य तद्धे. तुतया वाक्यशक्तिरावश्यिकेति भावः । एतेन व्यतिरेकसहचारका. रणताग्राहकः प्रदर्शितः । अन्वयं प्रदर्शयन् वाक्यशक्ति व्यवस्थाप. यति-*तत्रैवेति * ॥ घटमानयेत्यत्रैवेत्यर्थः ॥ बोधादित्यनेन स्वरूप. सतो हेतुत्वव्यवच्छेदः । तादृशसाकाङ्गनिष्ठबोधहेतुत्वस्यैवास्मन्मते वाक्यशक्तित्वेनाकालाशक्तिरिति परिभाषाभेदेऽपि वाक्यस्फोटसि

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498