Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 432
________________ स्फोटनिरूपणम् । -४१९ च्छया भिन्नानामभ्युपगमात् , कः शक्तः को नेति व्यवस्थाना. पत्तेश्च । सर्वेषां शक्तत्वे गौरवं, व्यभिचारश्चास्येव । आदेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचादे. शिस्मरणकल्पना नेति लाघवम् । साधकान्तरमाह-व्यवहृतेरिति ॥ व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः । स च श्रूयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः । स्थेति* । इदमवे वाचकमिति निर्धारणाऽनुपपत्तेरित्यर्थः । अनु. शासनस्य पूर्वत्रापि सस्वादिति भावः । सर्वेषामित्यस्य विनिगमका. भावादित्यादिः । ननु तथाप्यादेशापेक्षयाऽऽदेशिनामल्पत्वेन तत्प्र. . युक्तलाघवादादेशिवेव पाचकत्वं सेत्स्यतीत्यत आह-व्यभिचा. रश्चति* ॥ ननु विनिगमनाविरहादेवादशिनां वाचकतासिद्धिरत आह-*आदेशानामिति* ॥ तथाच गौरवादिदोषस्य तत्परिहारस्य चोभयोः साम्येऽप्यादेशिस्मरणकल्पनाविरहप्रयुक्तलाघवसहकृतप्रयोगनैयत्यमेवादेशानां वाचकत्वे विनिगमकमित्याखण्डलार्थः। ननु बोधकतायाः शक्तित्व एव भवदुक्तव्यवस्थोपपत्तिः। न च बोधकत्वस्य शक्तित्वं तन्मतसिद्धं, किन्तु सङ्केतस्य पदार्थान्तरस्य वा तत्वम् । तथाचानुशासनेन यत्र सा प्रतिपाद्यते तत्रैव तदङ्गीकारेण कथं तिबादिषु तत्सिद्धिः। स्मरणकल्पनागौरवं तु प्रामाणि. कत्वादपि न दुष्टमित्यस्वरसात् प्रयोगे धूयमाणानां तिबादीनां वाचकत्वं साधकान्तरमुपन्यस्यतीत्याह-*साधकान्तरमिति* ॥ *मुख्य इति* ॥ मुख्यत्वं च तस्मिन् शक्तिग्राहकान्तरनिरपेक्षत्वम् । व्याकरणादिना शक्तिग्रहे नियमेन तद्ग्राहकान्तरापेक्षणात् ॥ *स. चेति* ॥ व्यवहारजन्यशक्तिग्रहश्चेत्यर्थः ॥ *तिङादिम्वेवेति* ॥ व्यवहारेण पूर्ववाक्ये तद्ग्रहेऽप्यावापोद्वापाभ्यां पश्चात्तघटकति. डादिवेव तनिर्णयादिति भावः। ... ननु प्रयोगान्तगर्तवणेषु सर्वसिद्धव्यवहारेण शक्तिग्रहे घटमानयेत्याद्यन्तर्गतशबादीनामपि वाचकत्वापत्तिः। न च सेष्टा । विकर

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498