Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 430
________________ स्फोटनिरूपणम् । ४१७ 1 तासंशये आवश्यकीति सुचनायोक्तं- कोटिरिति । अन्येषाम् – नैयायिकानाम् । तैः “लः कर्मणि” (पा० सू० ३ । ४ । ६९) “स्वौजसमौट्” ( पा० सू० ४ । १ । २ ) इत्यादिविहितप्रत्ययानामेव वाचकत्वम् । तिब्विसर्गादीनां त्वादेशिस्मृतिद्वारा बोधकत्वमेव लिपिवदित्यभ्युपगमात्। तथाच साध्वन्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन मतभेदेनोभयसाधनान्नोक्तदोष इति भावः । यथाश्रुतमूलोक्तविप्रतिपत्तिमनुमृत्याह-*साधुशब्द इत्यादि* । ननु साध्वन्तर्गतवर्णानां बोधकत्ववाचकत्वसिद्धिरत साधनेऽपि न आह- - * बोधका इति* । *तेषामेवेति । बोधकत्वस्यैवेत्यर्थः । *प्रागिति । शक्तिनिरूपणावसर इत्यर्थः । बोधकत्वसिद्धौ च तदन्यथानुपपत्त्या पदार्थान्तररूपा शक्तिरपि सिद्ध्येत्, तदभावे तु साऽपि नेति वाचकत्वसामान्याभावसिद्धिरिति भावः ॥ ६१ ॥ वाचका नैयायिकमतं दूषयितुमुपन्यस्यति-ये त्विति । वाचकत्वाभावे प्रयोजकमाह - * तेषामिति । बहुत्वेनेत्युपलक्षणमनुगमकधर्मा: भावस्यापि तित्वसुपत्वादीनामेकवचनत्वादिवदनुगमकत्वासम्भ वात्तित्वाद्युपस्थितिं विनापि कृत्याद्यर्थोपस्थितेर्व्यभिचारेण शक्त· तानवच्छेदकत्वाच्चेति बोध्यम् । ननु तिबाद्यादेशिनामपि तत्तदनुबन्धभेदेन नानात्वानोक्तरीत्या तेषां वाचकत्वमत आह - * एधामिति । अनुप्रयुज्यमानधातूचरैधादिनाऽपि तदर्थबोधोपपत्तेर्नोक्तदोषोऽत आह - *ब्रह्मेति* । आदिना 'अद्य तिष्यो, लिड, धुक्' इत्यादिसंग्रहः । लुगादेरित्यादिना, लुब्लोपयोः सः। ०तैरिति* आदेशैरित्यर्थः । उक्तदोषमाशङ्क्याह*लत्वस्येति* । *जातिरूपतयेति । लडादिलेषु ल - इत्यनुगत• प्रतीत्या तत्सिद्धिरित्यभिप्रायः । नव्यास्तु- शक्ततावच्छेदकतया न तत्सिद्धिः। सर्वलकारलाधारणत्वस्यातिप्रसक्तत्वाद्दशलकारमात्रवृत्तेस्तु शक्तिग्रहात् पूर्वमनुपस्थितेः पचन्नित्यादौ कृतिबोधापत्त्या तस्य शक्तत्वाऽवच्छेदकत्वासम्भवाश्च तिप्त्वतस्त्वादिकमेव तदवच्छेदकमित्याहुः । तथाचोक्तविप्रतिपत्तौ प्राचीनैः सह विवाद एवेति बोध्यम् । ५३

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498