Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
४१६ दर्पणसहिते वैयाकरणभूषणसारे त्तिः । विधिकोटिरन्येषां, नेति वैयाकरणानाम् । साधुशब्दे 'पचति' 'राम' इत्यादि प्रयुज्यमानेऽन्तर्गतास्तिविसादय एव, बोधकाःवाचकाः। तेषामेव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । नतु तैः स्मृताः लादयः स्वादयश्चेत्यर्थः ॥ ६१ ॥ __ ये तु प्रयोगान्तर्गतास्तिबिसर्गादयो न वाचकाः। तेषां बहुत्वेन शक्त्यानन्त्यापत्तेः एधाश्चक्रे ब्रह्मेत्पादावादेशलुगादरभावरूपस्य बोधकत्वासम्भवाच्च । किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः । लत्वस्य जातिरूपतया शक्ततावच्छेदक
शानं निश्चयात्मकमेवेति प्राचीनप्रवादेन संशयजनकत्वस्य धाक्ये असम्भवात् ।
वस्तुतस्तु संशयजनकवाक्यत्वमेव विप्रतिपत्तित्वम् । तत्तह. भावसहचरितधर्मवद्धर्मिज्ञानस्येव समानाऽनेकोतिसूत्रेण विप्रतिपत्ते. रप्याहत्यैव संशयहेतुत्वोत्कीर्तनादित्यवधेयम् । मूले असाधुशब्दा. न्तर्गतवर्णवाचकताविचारस्याप्रस्तुतत्वं मत्वाह-*साध्विति । अत्र साध्वन्तर्गतवर्णत्वसामानाधिकरण्येन वाचकत्वादिसाधने तद्धाक्यस्य विप्रतिपत्तित्वाऽसम्भवः । नैयायिकैरपि साध्वऽन्तर्गतानां केषाश्चिद् वाचकत्वाभ्युपगमात् । तादृशवर्णत्वव्यवच्छेदेन वाच. कत्वादिसाधने तु वैयाकरणानां परेषां विकरणेषु बाधश्चेति आह*तत्स्मृता इति ।
ननु यथाश्रुते साधुशब्दान्तर्गता पाचकास्तदन्तर्गतवर्णस्मा. रिता नेत्यर्थलाभादेतद्वाक्यस्य विभिन्नधर्मिबोधकत्वाद्विप्रतिपत्ति. स्वस्यैवासम्भवः । एकधर्मिकविरुद्धकोटिकसंशयजनकस्यैव तत्त्वा. दतो व्याचष्टे सारे- साधुशब्दानन्तर्गता इति* । साध्वन्तर्गतवर्णस्मारिता इत्यर्थः। यथाश्रुते साध्वनन्तर्गतविपरीतानुपूर्वीकवानां वाचकत्वस्य केनाप्यनभ्युपगमादू बाधसिद्धसाधनयोरापत्तेः। तत्स्मारितत्वं च शास्त्रबोधितादेशादेशिभावनिमित्तनिमित्तिभावा. न्यतरसम्बन्धेन । तेन 'अस्यापत्यम्' 'इरियान्' त्यादीनां सग्रहः।
*विधि कोटिरिति* । समुघयव्यावृत्ता कोटिताख्या विषय

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498