Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
४०४ दर्पणसहिते वैयाकरणभूषणसारे विशेषणविशेष्यभावमन्तरेणानुपपन्ना । अन्यथा, (१)भुङ्क्ते वज. तीत्यादावप्येकवाक्यतापत्तेः । तथाच तयोविशेषणविशेष्यभाव. निरूपकः संसर्गो, जन्यत्वं सामानाधिकरण्यं, पूर्वोत्तरभावो, व्याप्यत्वञ्चेत्यादिरनेकविधः । तथाच, भोक्तुं पचति भुत्वा तृप्त इत्यादौ भोजनजनिका पाकक्रिया, भोजनजन्या तृप्तिरिति बोधः । अत एव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि, पीत्वा तृप्त इति न प्रयोगः । सामानाधिकरण्यस्यापि संसर्गत्वेनार्थात् समानकर्तृकत्वमपि लब्धम् । भुक्त्वा व्रजतीत्यादौ पूर्वोत्तरभावः
धिकारीयत्वादिति भावः ॥ *अनुपपन्नेति* ॥ विशेष्यविशेषणत्व. योः संसर्गविषयतानिरूप्यत्वन सम्बन्धं विना विशिष्टबुद्धेरेवासम्भपात् सम्बन्धभानं तद्वाच्यता विनाऽप्युपपन्नमिति भावः ॥ *अन्य. येति ॥ विशेष्यविशषणभावमन्तरेणाऽप्येकवाक्यताभ्युपगमे इत्य. र्थः ॥ *सामानाधिकरण्यमिति* ॥ एकाश्रयवृत्तित्वमित्यर्थः ॥ पूर्वो. सरभावः-खोत्तरसमयोत्पत्तिकत्वम् । स्वपूर्वसमयवृत्तित्वं वा। वाप्यत्वम् अविनाभावित्वम् ।।
तुमुनाद्यन्ते शाब्दबोधदिशमाह- तथाचेति* ॥ *भोजनजनिकेति* ॥ जनकत्वस्यात्र संसर्गतेति स्फुटीकर्तुमियमुक्तिः। बोधा. कारस्तु, भोजनविशिष्टेत्येव जनकत्वस्यापदार्थतया अप्रकारत्वात् । क्रिययोर्जन्यजनकभावस्यापि सम्बन्धत्वे युक्तिमाह-* अत एवेति ।। जन्यत्वस्य संसर्गत्वाभ्युपगमादेवेत्यर्थः ॥ जलपानाऽऽनन्तर्यस्येत्य. नेन पूर्धापरीभावापन्नभोजनतृप्त्योःयाधिकरण्ये तत्र भुक्त्वा तृप्या तीतिप्रयोगवारणायाव्यवहितोत्तरत्वस्य तु दिनान्तरितपूर्वकालवृ. त्तिसमानाधिकरणभोजनादिक्रियामादाय क्त्वावारणाय । व्यवधान
(२) भुक्ते व्रजाति । एककर्तृका वर्तमानकालकी भुजिक्रिया, एककर्तृका वर्तमानकालिका वजनक्रियेति क्रियाद्वयमुख्यविशेष्य. ताको बोधोऽनुभवसिद्धो न तु तत्रैकमुख्यविशेष्यताशालित्वरूपमैकवाक्यत्वमननुभवसिद्धामति भावः।

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498