Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
स्फोटनिरूपणम् ।
४१३
श्वानुमितित्वस्यैव तदवच्छेदकत्वस्याङ्गीकरणीयत्वात् । अतो बाधा. भावस्य स्वातन्त्र्येणैव शाब्दबोधं प्रति हेतुता वाच्या । तत्र चोक्त. गौरवेण संसर्गरूपयोग्यताज्ञानस्यैव हेतुत्वमुचितम् । __अपि च शाब्दबोधे तद्वदन्योन्याभावतदभावव्याप्यवत्ताशानादीनां प्रतिबन्धकत्वकल्पनाऽपेक्षया लाघवाद् योग्यताज्ञानस्यव हेतु. त्वमुचितम् । किञ्च, पयसा सिञ्चतीतिशाब्दसामग्रीकाले सेकः पयः करणकत्वाभाववानिति मानसवारणाय तत्र शाब्दबोधसामग्याः प्रतिबन्धकत्वकल्पने गौरवम । मन्मते यत्र योग्यताज्ञानस्यावश्यक. तया विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तद्वारणात् । विशेषदर्शनसत्त्वे तु तदभावव्याप्यवत्तानिर्णयरूपप्रतिबन्धकत्वेन शाब्दसामग्या एवाभावेन तथा सानसे इष्टापत्तेः।
नच निर्णयं प्रत्येव विशेषदर्शनस्य हेतुतया शाब्दसामग्रीकाले मानससंशयघारणाय शाब्दसामग्याः प्रतिबन्धकत्वे कल्पनीये सं. शयत्वमनिवेश्य सेकत्वाऽवच्छिन्नविशेष्यकपयःकरणत्वाऽभावप्रकरकमानसत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् । सेकत्वाव. च्छिन्नविशेष्यकपयःकरणकत्वप्रकारकमानसे शाब्दसामग्रीप्रतिब. Fधकत्वान्तरस्य कल्प्यनया तेनैव संशयवरणे तत्संशये प्रतिबन्धकस्वान्तराऽकल्पनात् ।
न च विपतिज्ञानोत्तरप्रत्यक्षे विशेषदशनस्य हेतुत्वसिद्धावेव योग्यताज्ञानस्य हेतुत्वसिद्धिरिति वाच्यम । गुरुभूतशाब्दसामग्रीप्रतिबन्धकत्वान्तरस्य कल्पनाया एवोचितत्वादनयैव विशेष्टसाधनत्वादिज्ञानानां प्रवृत्ती हेतुतासिद्धिरित्यलंपरमतानुवर्णनेन ।
घटः कर्मत्वमित्याधाराधेयभावेनान्वये निराकाङ्क्षवाक्याद् घ. टीया कर्मतेति बोधानुदयादाकालापि सहकारकारिणी। सा च यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यद्विशेष्यकयत्संसर्गकयत्प्रकारका बोधजनकत्वं तत्पदे तत्पदनिरूपिताकाला। यथा घटमानयतीत्यत्र घटपदं कर्मताविशेष्यकाधेयतासंसर्धकघटीया कर्मतेति बोधौपायका तत्पदनिरूपिताकाला। तां विना घटः कर्मत्वमित्यत्र घटपदेन ताहशबोधाजननात् । एवं धातुपदेऽप्याख्यातनिरूपिताकालाह्या । अत एवानयनं कृतिरित्यत्र नानयनानुकूला कृतिरिति बोधः । धाता. घाख्यातासमभिव्याहारात् । इयमेवाकाङ्क्षा व्याकरणेन प्रातिपाद्यते ।

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498