Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
दर्पणसहिते वैयाकरणभूषणसारे
.
तथाच, भिन्न इत्यत्र नकारद्वयलाभों न स्यात् । "आद् गुण" ( पा० सू० ६ । १८७ ) इत्यादावेकत्वविवक्षयैवोपपतौ, "पकः पूर्वपरयोः " ( पा० सू० ६ । १८४ ) इत्येकग्रहण वैय र्थ्यापत्तेश्चेति (१) भावः । शब्दार्थस्तु सङ्ख्याया लक्ष्याऽनुरोधातन्त्राऽतन्त्रे(२) यतो मते अतः पश्वैकत्वाधिकरणोक्त हेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति । आदिना ग्रहैकत्व संग्रहः ॥५७॥
४००
ननु विधेयविशेषणविवक्षा आवश्यकी । अन्यथा 'सुद्ध्युपास्य' इत्यादावनन्तयकाराद्यापत्तेः । 'भिन्न' इसत्र नकारद्वय
धेयविशेषणतया तद्विवक्षायां नकारद्वयविधानं न स्यादित्यर्थः । ननु मास्तु न द्वयविधानमत आहे ॥ तथाचेति॥ इदञ्चैकवाक्यतया विधानमभिप्रेत्य, वाक्यभेदेन विधानपक्षे त्वाह *आद् गुणः इत्यादाविति*॥ ॥*एकत्वविवक्षयैवेति* ॥ विधेयगुणगतैकत्वविवक्षयैवेत्यर्थः । तथाचैकग्रहणमेवोक्तार्थे ज्ञापकमिति भावः ।
ननु पश्वेकत्वादिविवक्षाहेतूनां जैमिनिसम्मतत्वान्न तदाश्रयणस्यानाकरत्वमित्याशङ्कामपाकरिष्यन् योजनाप्रदर्शनमिषेणाऽऽ कर पदार्थ व्याचष्टे *शब्दार्थस्त्वित्यादि* ॥ ॥ *पश्वेकत्वाऽधिकरणोतहेतूनामिति* 'पशुना यजेत' इत्यत्र विधेयगतैकत्वस्याविवक्षणे पश्वन्तरालम्भे प्रयोगप्रशुभावबाधेन यागवैगुण्यापत्तिः । गुणानुरोधेन यागाऽऽवृत्तौ प्रधानत्वभङ्गापत्तिर्यावत्पशुकरण कयागासम्भवश्चेत्येवमादयो दोषा हेतवस्तेषामित्यर्थः ॥ *सिद्धान्तसिद्धमिति ॥ सि द्धान्तार्थप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः ॥ ५७ ॥
त्यय उत्पद्येत तदा तावन्तो धात्वर्थाः प्रत्ययार्थेन सम्बन्ध्येरन्नि त्यर्थः ।
(१) वैर्ययपत्तेरिति । यदि विधेयविशेषणं नियमेन विवक्षितं स्यात् तदा पूर्वपरयोः स्थानिनोरेकस्यैव गुणाद्यादेशस्य सिद्ध्यां एकग्रहणवैयर्थ्य स्यष्टम् ।
(२) तन्त्रातन्त्रे = विवक्षाविवक्षे ।

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498