Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
॥ श्रीः ॥
वाग्भटालङ्कारः संस्कृत-हिन्दी-व्याख्याद्वयोपेतः
प्रथमः परिच्छेदः प्रियं दिशतु वो देवः श्रीनाभेयजिनः सदा 1 . मोक्षमार्ग सतां ब्रूते यदागमपदावली श्रीवर्धमानजिनपतिरनन्तविशान सन्तति यति यद्गीः प्रटीपकलिका कलिकालतमः शमं नयति । ' बाग्भटकवीन्द्रनसालंकृतिसूत्राणि किमपि विवृणोमि
." मुग्धजननोधदेतोः स्वस्य स्मृतिजननवृद्धथै च ॥ रह शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः अभीष्टदेवतानमस्कारपूर्वकमेव प्रवर्तन्ते इति शिष्टममयपरिपालनहाय, तश्या 'यांसि वविन्नानि मवन्ति महतामपि । अश्रेयसि प्रवृत्ताना तापि यान्ति विनायकाः॥ इति वचनान्माभूदस्य शास्त्रस्य कायार्थिनां सभ्यउझानोपदेशकतया अंगीभूतस्य कोऽपि विघ्न इति विघ्नोपशान्तये च शास्त्रारम्भेऽभीष्टदेवता. नमस्कार महाकविः श्रीवारमाः प्रकट यसि-श्रियमिति । श्रीनाभैयजिनो वः श्रियं दिशतु इति संटकानयना । भामेर पत्यं नामयः। 'इतोभिन्नः' इत्याग । श्रिया युक्तो नाभेयः श्रीमाभैयः । 'मग्यसकादयश्च' रवि मध्यमपदलोपी समासः। श्रोनामयश्चासौ जिनश्चेति कर्मधारयः । दीन्यति दिल्यबोवलञ्चानक्रिया दीप्यत इति देवः । एतेन भगवतो ज्ञानातिशयः सूचाचके । आनाभेय इत्यम श्रिया अष्टमहापातितार्यादिलाया युक्तत्वप्रतिपादनेन प्रमोः पूजातिशयः प्रत्यपादि। जयति रागद्वेषादिरिन्परामवताति जिनः। अनेन परमेश्वरस्यापायापसमातिशयो शापितः। मोक्षमार्गमित्यादिनोत्तरार्धन पुनः स्थामिनो बनातिथयः ख्यापितः। एवं चत्वारोऽप्यतिशबाः प्रशाप्यन्त स्म । 'यत्तदोनित्यसंवन्धः' इत्युक्तः स इति गम्यते । ततश्च स श्रीनामेय जिनो को घुमार्क भियं कल्याणलक्ष्मी ददाविति भावः। स क इत्याह-यस्य भगवत आगमपदानी सिद्धान्तमच नानामावकी मेणिः सतां विषामुसमाना मोक्षस्य मार्ग:सम्यानपाराधमरूपं

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123