Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 27
________________ वाग्मटालद्वारा। भप कविसमर्थ शिक्षयितुमाह भुवनानि निबन्नीयात्रीणि सप्त चतुर्दश। अप्यदश्यां सिता कीर्तिमकीर्ति च ततोऽन्यथा ॥ १८ ॥ कविविश्वानि काम्ये प्रीणि निबनीयात स्वर्गमस्पाताललोकभेदात । अथषा सप्त यथा-(१) भूलोक (२) भुवलोक (३) स्वलोक (४) महलक (५) जनलोक (१) प्तपोलोक (७) सत्यलोक इति । यदा चतुर्दश। यथा--सप्त पूर्वाण्येव । (4) सलं (५) वितलं (१०) सुतलं (११) नितलं (१२) तलातलं (१३) रसातलं (१४) पातामिति । मतान्तरेण भुवनान्येकर्विशतिरपि । तपा-याप रामबाढयो गुणा मूर्तिमद्भ'यालयास्तथापि की लि. मवृश्यामप्यमूतमपि श्वेतां निबन्नीयात् । अदृश्यामप्यकीति तसः स्वेतकोतरन्यथा अपरप्रकारामसिता कृष्णामित्यर्थः । निपक्षीयात् ॥ १८ ॥ कषिता में भुवनों को सीन, सात अथवा चौदा संख्यक बताया गया है। पश यद्यपि अमूर्त है तथापि उसको शुभ्रवर्ण और अपयश को श्यामवर्ण बताना चाहिये। वारणं शुभ्रमिन्द्रस्य चतुरः सप्त चावुधीन् । पतः कीतयेद्वाष्टी दश वा ककुभः कचित् ।। १६ ॥ यपि हस्तिनां घणः कृष्णस्तथापि सुरेन्द्रस्य गजं शुम्नं कीर्तयेत् । तथाग्नेस्तुरमाणां लोहितवर्णः, सूर्यतरमाणा नीलवर्णः, इन्द्रतुरङ्गत्य कडारो वर्णः, शेषः स्वयमूषनीयः । सम्धीम् वणं येत् । कति चतुःसंख्यान् । पूर्वपश्चिमवाक्षिणोत्तरघात् । किंवा (१) लबण (२) क्षीर (३) दधि (x) आजम (५) रा (१) रक्षु (७) स्वादुवारिसमुद्ररूपान्सतलोकप्रसिडान् । तथा ककुमो दिश: चीतयेत् । कति • चतनः। अथवाष्टौ । यद्वा दश । न सर्वत्रापि दश किंतु चित्स्थाने काव्योपयोगिनि पूर्वपश्चिमदक्षिणोशरभेदापातम्रो दिशः। चतसणा विदिशा प्रक्षेपावटौ। अदिगमोदिकप्रक्षेपाशापि दिशः। सम्रौदाहरणानि तेमु तेषु स्थानेषु स्वयं शोयानि ॥ १९॥ जन के हाथी ऐरावत को शुभ्रवर्ण का वर्णन करना चाहिये, समुद्रों की संख्या थार अथवा सात मिर्धारित करनी चाहिये और विशाओं की संख्या चार, पाठ और यदा-कदा दश भी वर्णन की जा सकती है ॥ १९॥ पुनः शिक्षामाह यमकोषचित्रेषु बययोर्डलयोन मित् । नानुस्वारविसगौ प चित्रमय सम्मती ।।२०।। यमकार्यकारे श्लेषालंकार चियालंकारे वकारवकारयोर्न मित् न भेडो भवति । पुनः कयो। स्कारलकारयोः 1 तथा--अमुस्वारश्च विसर्गश्च चित्रस्य शाररम्भन्न्चबन्धाविरूपस्य मनाय विधाताय न संमतौ। न कथितालियर्थः ॥ २०॥ पमक, श्लेष और चित्रापि सादालंकारों में 'क' मा 'द' और 'सया 'क'

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123