Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 39
________________ २४ याग्भटालङ्कारः । सर्वविदित अर्थ के विपरीत कषि स्वकविपत अर्थ में किसी पविशेष को प्रयुक्त. करता है । यथा-यह पर्वत पुष्पराशि-मणिस कपिध्वज- (अर्जुन) के पूतों से सुशोभित हो रहा है। टिप्पणी- 'कपिध्वज' शब्द साधारणतवा पाण्डुपुत्र अर्जुन के लिये ही रूद्र है, किन्तु यहाँ कषि ने उसे स्वरूपित अर्जुन नामक वृद्ध के अर्थ में प्रयुक्त किया है। अतएव यहाँ 'स्वसंकेत सार्थ' नामक दोष है ॥ १२ ॥ अथाप्रसिद्धमाइ यस्य नास्ति प्रसिद्धिस्तदप्रसिद्धं विदुर्यथा । राजेन्द्र भवतः कीर्तिचतुरो हन्ति वारिधीन् ॥ १३ ॥ यस्य पदस्य प्रसिद्धिः कविरुद्धिर्नास्ति तदप्रसिद्धं विदुः तथात्वेन न जानन्ति । धातूना मनेकार्थत्वात्कथयन्ति च । उदाहरणं यथा - हे भूपेन्द्र तब कीर्तितुः संख्यान् पूर्वपश्चिम दक्षिणोत्तरान् समुद्रान् इन्ति गच्छति भ्राम्यतीति भावः अत्र 'छन् हिंसागत्योः' इति धातुपाठे गत्यर्थः पठितोऽपि इन्तिधातुर्न कविपरम्पराय प्रसिद्धः । प्रयोजनविशेषे तु प्रयोगोऽभ्यदुष्ट एव । यथा विशेषे श्लेषादिषु ॥ १३ ॥३ अप्रसिद्ध एवं अप्रचलित अर्थ में किसी पत्र को मामक दोष लत्पन्न होता है। । I तक जा चुकी है। प्रयुक्त करने से 'अप्रसिद्ध' आप की सुकीति चारों समुद टिप्पणी- 'इन्' धातु प्रायः मारने के अर्थ में ही प्रवति है, जाने के अर्थ में नहीं, तथापि यहाँ पर 'इति' जाने के अर्थ में प्रयुक्त किया गया है। अतएव इस श्लोक में 'सिद्ध' नामक दोष आ गया है ॥ १३ ॥ असम्मतमाद शक्तमप्यर्थमाख्यातुं यन सर्वत्र सम्मतम् । असम्मतं तमोम्भोजं क्षालयन्त्यंशवो रवेः ॥ १४ ॥ यस्पदमर्थमाख्यातुममित्रेयं वक्तुं शतमपि समर्थमपि सर्वत्र महाकविशाखेषु न संमतं कवीनां नाभिमतं तदसंमतं कथ्यते। यसदोनित्यसंबन्धत्वात् तच्छब्दस्य स्वयं गम्यमानत्वाद । अत्रोदाहरणमाह- रवेः सूर्यस्याशवः किरणास्तम पत्राम्भोनः कर्दमस्तं तमोम्भोजं ध्वान्तरूपमम्मीजं कर्दमं चाखयन्तीत्यर्थः । अत्राम्मोनशब्दोऽग्भलो जातोऽम्भोज वि व्युपस्या कर्म नाचथितुं समर्थोऽपि कमलादन्यत्र कवीनां न संमतः कमले एव तस्य रूढत्वात्ः । तथा---प्रपूर्वः स्मृधातुविस्मरणार्थे एवं प्रसिद्धो न तु प्रकृष्टस्मरणार्थे । तथा चोकं नैषभकाव्ये--- 'नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि । इत्थमर्थितसंशयदोळा झेल लघु चकार नचारः

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123