Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 40
________________ द्वितीयः परिष्यः । २५. तथा - प्रपूर्वः स्थाषातुर्गमनार्थे प्रसिद्धो न तु प्रस्थानार्थे । यथा-' -'असौ नगरं प्रति प्रस्थितः । गत त्यर्थः । तथा भापूर्वी धतिः करणे, न तु समन्तादने । यथा - 'सद्विचा विस्मयावा'। विस्मयकरीत्यर्थः । एवं कविसंगतमेव पद प्रयोज्यं काव्ये नान्यत् ॥ १४ ॥ जो पद किसी अर्थ को प्रकट करने में समर्थ होते हुए भी सर्वमान्य नहीं होता उस (पद) का प्रयोग 'असम्मत' नामक दोष की उन्द्राया करता है । यथा - सूर्य की रश्मि अभ्भोज (अन्धकार) के कीचन ( अथवा अन्धकारः रूप कीचड़ ) को धो डालती हैं। टिप्पणी--इस पक्ष में 'अंभोज' पद यद्यपि कीधव का बोध कराने में समर्थ है, तथापि 'अम्भोज' पद का यह अर्थ सर्वसम्मत नहीं है। इसीलिये इस पद्म में 'सम्मत' नामक दोष है ॥ १४ ॥ अथ माम्यमाह यत्रानुचितं सद्धि तत्र ग्राम्यं स्मृतं यथा | छादयित्वा सुरान्पुष्पैः पुरो धान्यं क्षिपाम्यहम् ॥ १५ ॥ यदिति । यत्पदं यत्र देशेऽनुचितं वतुमयोग्यं भवति हि निश्चितं तत्पदं तत्र देशे आम्यं स्मृतं कचिभिस्तद कथितमित्यर्थः । यथेत्युदाहरणार्थम् । अहं पुष्पैः सुरानभ्यचर्य बलि ढोकयामीत्येवं वक्तुं योग्यं भवति । अत्र तु महं देवान्पुष्पश्वादयित्वा धान्यं क्षिपामोति ग्रामीणो कयवचनं प्रो ततादृशं पदं ग्राम्यं शेयमिति । तथा श्री जुगुप्साअमङ्गलप्रतीतिकरा ये समास्तेऽपि समानुचि ब्रांडचा सामन सुमइयस्य-' इत्यत्र साधनशब्दः पुञ्चिपि शक्कयेत । जुगुप्सावाचको प्रथा 'वायुः प्रसरति । वायुशब्दोऽपानपवनशङ्काकारी अमलप्रतीतिकरो यथा - 'संस्थितोऽयम् । संस्थितशोऽत्र मृतार्थशक (कारी | तथा 'अलिपेलवमतिपरिमितवर्ण लघुतरमुदाहरति शठः । परमार्थतः सहृदयं वहति पुनः कालकूटघटितमिव ॥ अत्र पेलवशब्दोऽसम्यरवा आम्य एव यास्यt साभिरित्यादयस्तु कचिदेशेऽसभ्यत्वाआम्याः न तु सर्वत्र | भगवती भगिनी शिवलिङ्ग भूत वस्तु लोकेऽविरुद्धत्वाददुष्टाः । उक्त'लोकप्रतिपतयो लौकिकोऽर्थः परीक्षकः । प्रतिलोकव्यवहारसदृशौ बालपण्डितौ ॥ इति । कचिदेषामप्यनर्थकादीनामपदोषता । *वनयस्थास्मि दादासी ततवाई ससर्वदा । ततमानय मन्दोक्तिमेनामध्येत्ययं शुकः ॥ बकारादयोऽनर्थका अलक्षणाश्च तथाप्यत्रानुकरणार्थत्वात्तेषां न दोषः । युगपत्स्तुतिनिन्दयोर्वाच्ययोग्यहतार्थमपि न दुष्टम् 1 यथा- "रतस्त्वमेव भूपाल भूतोपको सतत एव यशः स्वैर तवा पूर्वाश्थी ॥" स्वैरं स्वेच्छाचारी मयं । अपूर्वा मुलकारपूर्वाध

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123