Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 115
________________ १०० वाग्भटालङ्कारः । श्री और पुरुष के परस्पर प्रेम को शृङ्गार कहते हैं। यह श्रङ्गार दो प्रकार का होता है- संयोगकार और विप्रलम्भकार ॥ ५ ॥ तौ तयोर्भवतो वाच्यौ बुधैर्युतवियुक्तयोः । प्रकाशश्च पुनरेष द्विधा मतः ॥ ६॥ प्र तो संयोगविप्रलम्मौ तयोर्जायापत्योः क्रमाधुक्तः वियुतयोर्युधैर्वाच्यौ भवतः । पुनरेष शृङ्ग ररसो द्विधा मतः । प्रध्युनश्च प्रकाशन । विशेषमयतो शापयिष्यामः ॥ ६ ॥ अलङ्कारास्त्री उन (स्त्री और पुरुष ) के मिलन को संयोगशृङ्गार और उन ( स्त्री-पुरुष ) के वियोग को विप्रलम्भश्वकार कहते हैं। पुनः कार के दो भेद और किये गये है-प्रकट और अप्रकट || ६ || अथ शृङ्गाररसनायकमाह - रूपसौभाग्यसम्पन्नः कुलीनः कुशलो वा । अनुद्धतः सूनृतगी: ख्यातो नेतात्र सद्गुणः ॥ ७ ॥ अत्र शृङ्गारे नेता नायकः कथितः । कीदृशः । रूपसौभाग्ययुक्तः । रूपशब्देन लावण्यम् । कुलीनः सुकुलोद्भवः । कुशलः सकलकलाकोविदः । युवा चौदने वर्तमानः । अनुद्धतः सौम्याकृतिक्रियः । सूनुतः सत्यदा । सः ! ७ ॥ यहाँ ( रस में) नायक है वह रूप और सौभाग्य से सम्पन्न, साकुलोटस, ( कक्षाओं में ) दण, सौम्य स्वभाववाला, सत्य एवं मधुर वाणी बोलनेवाला, सद्गुणी और युवक होता है ॥ ७ ॥ अयं च विबुधैरुक्तोऽनुकूलो दक्षिणः शठः । 'वृष्टश्वेति चतुर्धा स्यानायिका स्याश्रतुर्विधा ॥ ८ ॥ अयं च नायको विबुधैश्रतुषउक्तः । अनुकूको दक्षिणः शठी धृष्टश्वेति । अस्य नायकस्थ नायिका चतुविधा स्वात् ॥ ८ ॥ विद्वानों ने उस नायक के चार भेद इस प्रकार किये हैं- अनुकूल, दक्षिण, शक और घृष्ट। इसी प्रकार से नायिकाओं के भी चार भेद हैं (जिनका उल्लेख आगे किया जायगा ) ॥ ८ ॥ - अयानुकूलादीनां लक्षणान्याद - अनुकूललक्षणं माया नीली रागोऽनुकूलः स्यादनन्यरमणीरतः । दक्षिणश्चान्यचित्तोऽपि थः स्यादविकृतः स्त्रियाम् ॥ & ॥ नीरागोऽनुकूलो भवति । यथा-नीकी गुली तस्या राम्रो नीसरति । सोऽनुकूलो नायकः परं सोऽन्यरमगीरतो न स्यात् । अन्यस्य वित्तं यस्य सोऽन्यचित्तः स दक्षिणो भवति । कोष्टक् । स्त्रियामविकृतः सपत्न्य विकार मारणस्यान कुट्टनादिकं न दर्शयतीत्यर्थः ॥ ९ ॥

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123