________________
१००
वाग्भटालङ्कारः ।
श्री और पुरुष के परस्पर प्रेम को शृङ्गार कहते हैं। यह श्रङ्गार दो प्रकार का होता है- संयोगकार और विप्रलम्भकार ॥ ५ ॥
तौ तयोर्भवतो वाच्यौ बुधैर्युतवियुक्तयोः । प्रकाशश्च पुनरेष द्विधा मतः ॥ ६॥
प्र
तो संयोगविप्रलम्मौ तयोर्जायापत्योः क्रमाधुक्तः वियुतयोर्युधैर्वाच्यौ भवतः । पुनरेष शृङ्ग ररसो द्विधा मतः । प्रध्युनश्च प्रकाशन । विशेषमयतो शापयिष्यामः ॥ ६ ॥ अलङ्कारास्त्री उन (स्त्री और पुरुष ) के मिलन को संयोगशृङ्गार और उन ( स्त्री-पुरुष ) के वियोग को विप्रलम्भश्वकार कहते हैं। पुनः कार के दो भेद और किये गये है-प्रकट और अप्रकट || ६ ||
अथ शृङ्गाररसनायकमाह
-
रूपसौभाग्यसम्पन्नः कुलीनः कुशलो वा ।
अनुद्धतः सूनृतगी: ख्यातो नेतात्र सद्गुणः ॥ ७ ॥
अत्र शृङ्गारे नेता नायकः कथितः । कीदृशः । रूपसौभाग्ययुक्तः । रूपशब्देन लावण्यम् । कुलीनः सुकुलोद्भवः । कुशलः सकलकलाकोविदः । युवा चौदने वर्तमानः । अनुद्धतः सौम्याकृतिक्रियः । सूनुतः सत्यदा । सः ! ७ ॥
यहाँ (
रस में) नायक है वह रूप और सौभाग्य से सम्पन्न, साकुलोटस, ( कक्षाओं में ) दण, सौम्य स्वभाववाला, सत्य एवं मधुर वाणी बोलनेवाला, सद्गुणी और युवक होता है ॥ ७ ॥
अयं च विबुधैरुक्तोऽनुकूलो दक्षिणः शठः ।
'वृष्टश्वेति चतुर्धा स्यानायिका स्याश्रतुर्विधा ॥ ८ ॥
अयं च नायको विबुधैश्रतुषउक्तः । अनुकूको दक्षिणः शठी धृष्टश्वेति । अस्य नायकस्थ नायिका चतुविधा स्वात् ॥ ८ ॥
विद्वानों ने उस नायक के चार भेद इस प्रकार किये हैं- अनुकूल, दक्षिण, शक और घृष्ट। इसी प्रकार से नायिकाओं के भी चार भेद हैं (जिनका उल्लेख आगे किया जायगा ) ॥ ८ ॥
-
अयानुकूलादीनां लक्षणान्याद - अनुकूललक्षणं माया
नीली रागोऽनुकूलः स्यादनन्यरमणीरतः । दक्षिणश्चान्यचित्तोऽपि थः स्यादविकृतः स्त्रियाम् ॥ & ॥
नीरागोऽनुकूलो भवति । यथा-नीकी गुली तस्या राम्रो नीसरति । सोऽनुकूलो नायकः परं सोऽन्यरमगीरतो न स्यात् । अन्यस्य वित्तं यस्य सोऽन्यचित्तः स दक्षिणो भवति । कोष्टक् । स्त्रियामविकृतः सपत्न्य विकार मारणस्यान कुट्टनादिकं न दर्शयतीत्यर्थः ॥ ९ ॥