________________
पञ्चमः परिच्छेदः ।
यभिचारी भाव उन्हें कहते हैं जो आदि पण्डितराज विश्वनाथ ने भी कहा है
去黾
से आग
'ये तुपकर्तुमायान्ति स्थायिनं रसमुत्तमम् । उपकृत्य च गच्छन्ति ते मता व्यभिचारिणः ॥' व्यभिचारी भावों को पुष्ट करने वाले भावों को संचारीभाव कहते हैं'रतिलभ शोकक्ष क्रोधोत्साही भयं तथा । जुगुप्सा विस्मयश्वरथमष्टौ प्रोकाः क्षमोऽपि च ॥ २ ॥ शृङ्गारवीरकरुणहास्याद्भुतभयानकाः ।
रौद्रबीभत्स शान्ताश्च नवैते निश्चिता बुधैः ॥ ३॥
एसेनब रसाः शृङ्गारादषः । नवानां रसानामेकैकः स्थायीभावः पृथक् पृथक् । श्रङ्गार, वीर, करुण, हास्य, अद्भुत, भयानक, वौद्र, बीभत्स और शाम्त ये नव रस आचार्यों के द्वारा बतलाये गये हैं ॥ ३ ॥
ते चामी
रतिर्हासश्च शोकञ्च क्रोधोत्साहभयं तथा ।
जुगुप्सा विस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ४ ॥
अभी क्रमेण नत्र स्थायिनो भावाः शृङ्गारहास्यक रौद्रवीरभयानक वीभत्साद्भुतशान्ताः क्रमेण नव रसा शेयाः । विशेषैग मावयन्युत्पादयन्ति रसमिति विभावाः स्त्रोवसन्तीथानादयः उत्पत्तिकारणानि । एभ्यः शृङ्गारोत्यत्तिरित्यर्थः । विमाषो रसकारणम् । तथा-अनुभूयते लक्ष्यते रस एभिरित्यनुभावाः कम्पस्वेदमुखविकारनेोखा सादयः । रसोत्पछी सत्यां पश्चाश्चे भावा जायन्ते तेऽनुभावा ज्ञेयाः । तथा साविक भावाः स्तम्भस्वेदरोमाञ्चाख्या अष्टौ समवगन्तव्याः । तथा व्यभिचारिणः सहचारिणो मात्रा धृतिस्मृतिमत्यादयः । भित्रिभावैरनुभाः सात्त्रियं भिचारिभिरुत्कर्षमा रोप्यमाणः स्थायीभावो रसः स्यात् । स्थायीभावः शृङ्गारादिरसरूपेण भवति । पूर्वोक्ताः स्थायिनो माना रत्यादयो विभावादिभिर्व्यक्तीकृताः सन्तो रसाः श्रारादयो नवापि भवन्तीत्यर्थः ॥ ४ ॥
( पूर्ववर्णित नव रसों के ) रति, हास, शोक, क्रोध, उत्साह, भय, जुगुप्सा, विस्मय और शम - क्रमशः वयेन स्थायिभाव गिनाये गये हैं ॥ ४ ॥
शृङ्गारस्वरूपमाह—
जायापत्योमिथो रत्यां वृत्तिः शृङ्गार उच्यते 1 संयोगो विप्रयोगश्चेत्येष त द्विविधो मतः ॥ ५. ॥
तु
जायापत्योः कलभर्ती रयां प्रीत्य मियो वृद्धिः परस्परवर्णनं भार उच्यते । एव शृङ्गारो विविधो मतः । कथम् । संयोगो विप्रयोगम। संयुक्तयो दम्पत्योः सम्मो (मोगात्मकः कारः वियुक्तस्तु विश्वम्भात्मकः पारः ॥ ५ ॥