Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 122
________________ PalmĘ -- पचमः परिच्छेदः । श्रीमत्सः स्याजुगुप्सातः सोऽधश्रवणेक्षणात् । निष्ठीवनास्यभङ्गादि स्यादत्र महतां न च ॥ ३१ ॥ श्रीमत्सोरसी जुगुप्साभावप्रभवः स्यात् । विमाबादीनस्थोद्दिशति । स चाश्रवणाद विरूपपदार्थाकर्णनात् विरूपषस्तुनो दर्शना । निष्ठीवन कुत्सितास्यभङ्गादि स्यात् तद्भावसम्पन्नः स्यात् । परं महतामुत्तमानां निष्ठीवनादयो मात्रा न प्रयोक्तभ्यः ॥ ११ ॥ 'शान्तमाद का स्थायीभाव जुगुप्सा है। वह अग्राह्म ( अथवा ग्लानि उत्पन्न करने वाली वस्तु ) के देखने-सुनने से उत्पन्न होता है। थूकना और मुखादि को विकृत करना आदि इसके अनुभाव हैं; किन्तु इन ( थूकना आदि ) अनुभावों का वर्णन उत्तम जनों के सम्बन्ध में नहीं किया जाता ॥ ३१ ॥ १०७ सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः । रागद्वेषपरित्यागात्सम्यग्ज्ञानस्य चोद्भवः ।। ३२ ।। शान्तो रसः सम्यग्वानसमुत्यानो भवति । अस्य शान्तरसस्य निःपड़ी नायको भवति । शान्तरसवान्निःस्पृही भवति । स शान्तरसो रागद्वेषपरित्यागात्सम्यग्ज्ञानस्य सम्भव उत्पत्तिकारणम् ।। ३२ ।। शम अथवा तश्व-ज्ञान से शान्तरस की उत्पति होती है। शाम्सरस का नायक (पुपवनादि की ) इच्छाओं से रहित होता है। यथार्थ ज्ञान की उत्पत्ति रागद्वेषादि के परित्याग से हो होती है ॥ ३२ ॥ दोषैरुज्झितमाश्रितं गुणगणैश्चेतश्रमस्कारिणं नानाल कृतिभिः परीतमभितो रीत्या स्फुरन्त्या सताम् | तैस्तैस्तन्मयतां गतं नवरसैराकल्पकालं कवि स्वष्टारो घटयन्तु काव्यपुरुषं सारस्वताध्यायिनः ।। ३३ ।। सारस्वताध्यायिनः कविस्तार आकल्पकार्क कल्पकालं यावत् काव्यपुरुषं घटयन्तु चरयन्तु । कीदृक् । विशेषणानि सुगमानि ॥ २३ ॥

Loading...

Page Navigation
1 ... 120 121 122 123