Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 67
________________ ** वाग्भटालङ्कारः । अभाचन्तयमकमाद- आसन्नदेवा न रराज राजिरुचैस्सटानामियमत्र नाद्रौ । ster यत्र दिगन्तनागा आसन दे वानरराजराजि ।। २६ ।। अत्राद्वावियं तटानां रानिः श्रेणिनं [ न ] ररान । अपि तु रराजेव । कीदृशी । आसनदेवा समीपस्थसुर । तथोच्चैर्गुव । यत्र यस्यां तरानो नदे उदे दिगन्तनागा दिग्गजाः क्रीटाकत असन् क्रीडाकारिणोऽभवन् । कीशे । बानरराजराजि दानरराजा मुख्यवानरास्ते राजतीत्येवंशीको वानरराजराट तस्मिन्वानरराजराज ॥ २९ ॥ इस पर्वत पर ऊँचे ऊँचे शिखरों की जो पति है उस पर देवगण निवास करते ये और श्रेष्ठ वानरों के समूह उस पर क्रीडा करते रहते थे फिर भला उसकी शोभा कैसे न हो ! वह तो अवश्य ही शोभित होगी। यही नहीं, पर्वत ऐसे थे जिनमें बहनेवाली सरिताओं मे दिनाओं के समान भूधराकार हाथी भी srota किया करते थे । टिप्पणी--इसमें पृथक् अर्थ को प्रकट करनेवाले प्रथम और चतुर्थ पादों की आवृत्ति तो है किन्तु उनके बीच में द्वितीय और तृतीय पाद आ गये हैं । अतः यहाँ 'युतावृतिमूलक आधासपद यसक' है ॥ २९ ॥ श्लोकासा नगावृत्ति मंत्रायमकम्, तदाह रम्भारामा कुरबककमलारं भारामा कुरषक कमला | रम्भा रामा कुरबक कमला रम्भारामाकुरबककमला || २० | अत्र पर्वते कुर्भूमिः शोभसे इति सम्बन्धः । कीदृशी भूमिः । रम्मारामा रम्भाभिः कदलीभिर्मिश्रा आरामा चस्यां सा तथा । अवकलामा अब बकरहितं के पानी मलते धारयतीत्यवककमला । तथा अरमत्यर्थ भावना मैर्नक्षत्रैरा शेद्रामा कर्बुरेत्यर्थः । तथाकुरबचक नष्टारम्भा कुरवका वृक्षविशेष: कमलानि पद्मानि तेषाभारम्भा उत्पत्तयो यस्यां सा कुरवककमल (शुम्भा । तुथा गना रम्या । अथवा कुर चककमला रम्भारामा कुककामलानामा रकमेपोमेन आ पद्रामा गनोशा हे कुरवक न विद्यते कुत्सित रवः शब्दो यस्य सोऽकुरवः, अकुश्व एवाकुरवकः । शेषाद्वा कः । हे भकुरवक हे कोमलध्यान । नेनेः सम्बोधननाम तत् । पुनः कीदृशी कुः । कमलारम्भारामा, कमला लक्ष्मीः रम्भा अप्सरसः ता व रामाः स्त्रियो यस्यां सा गिरिभूमौ रामाः कीटामायान्ति । अब कमलारम्भमा एव रसमा शेवाः । तथा भकुरवकमला, कुत्सितं राजन्त इति कुरा न कुरा अकुतः शौममाना वका वृक्षविशेषाः कमला हरिणविशेषाश्व यस्यां सा अकुरवककमा रम्भाराद्वितीयतृतीयपदयोरन्तरा न यतिः । इदं संशवाय यदि पुनर्संशय मकरवाल्कदिना कृतम्, तथापि विलोक्यम् । रम्भाकुर बकैत्यस्य विशेषवती अवचूरिः । हे अकुरवककमल, अपर्व भूमिः शोभते । मकुत्सितः शोभनो रो यस्त्राश्चिदानन्दादिशब्दवा

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123