Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 25
________________ यामंटालद्वारा स्यात् । एवं न कार्यम् । मनु प्रबासौ शत्रुश्च' इत्यत्र 'वीरम्बासी पुस्पश्च' इत्यत्र च कर्मधारयसद्भावात्तत्पुरुषभ्रान्तिर युक्ता प्रोत्तेति चेत , मैवम् । कर्मपारपसंहाधिकारे तत्पुरुषसंशाया अपि शाभिः प्रतिपादनात् । ततः कर्मधारयः तत्पुरुषसहचर पवेति तत्पुरुषमातिकता । 'अनुष्टमि सनी नामात्' इति वचनानिषिी नगणपतिः 'तपुरमबानीही पत्र न विरुद्धः स्याव , भस्थ शिक्षाशास्त्रत्यादिहेतुभिः ।। १५॥ लोक के पूर्वा में हो प्रसिपाय अर्थ को समाप्त कर देना चाहिये और सरपुरुष तथा बहुचीहि समासों का इस प्रकार प्रयोग करना चाहिये जिससे दोनों में भेद स्पष्ट हो सके (अन्यथा अर्थ-वपरीत्म की माशता रहती है)॥ १५ ॥ पुनः शिक्षान्तरमाइ एकस्यैवाभिधेयस्य समास व्यासमेष च । अभ्यस्येत्कर्तुमाधानं निःशेषालक्रियासु च ।। १६ ।। विः एकस्यैव एकस्याप्यभिधेयस्पार्थस्य समास लघुनिच्छन्दसि संक्षेप, व्यासमैनः विसरमपि राम मनि। घुमन्यस्य संक्षेपं कमभ्यस्येत् । प्रौदच्छन्दसाय विस्तरमपि कर्तुमभ्यस्येत् । तभा । विरभ्यस्पैत् । किं कर्तुम् । आधानं कर्तुं अर्थस्य स्थापना कर्तुम् । कास । निःशेषाक्रियासु सर्दालंकारेषु । श्यं भावः सर्वेष्चध्यलंकारेघूपमाविष्वेकस्याप्यर्थस्य स्थापना वर्तुं चाभ्यस्येविस्यर्थः । प्रौढस्यार्यस्थ लघुच्छन्दसा समासो यथा--- 'हामावनिप्रतिध्वानमुखरास्वद्रि पूभियात् । लीयमानानिकोपु यारयन्सीय पर्वताः॥ अस्यैवार्थस्य ध्यासी यथा'यात्रारम्भभयानकानशतध्वानप्रतिध्वानिनः स्वस्योच्छेदपराभवागमममीसंभाव्य शाकुला त्रासायेशवशाइसन्तमधुना त्वरिराजमज दूरादेव निराकरिष्णव इव स्वामिन्विभान्स्यद्रयः ॥' अथवा'ज्योत्ला गङ्गा परनय दुग्धधारा समाम्बुभिः । हाराशापि न रोचन्ते रोचते यदि ते पशः ॥' अयं समासः । अस्यैव व्यासो यथा'ज्योत्स्ना स्निग्धा न, मो वा इरवि रशिरोरहिणी इतरङ्गि ण्यानन्द मन रम्यं म भवति, मधुरा नाप्यसो धारा। मुग्धा दुग्धाम्बुधेनोविकसति बहरी हारिणो वा न हाराः प्रत्ययाः स्वर्गमाङ्गणरमणचणाः कीर्तयश्चेत्त्वदीयाः ॥ है । तथा निःशेषालंकारेश्वर्थाभानविषयेऽभ्यासी यथा--'मुखमस्याः सुन्दरम्' इत्येताजन्मात्रोऽयों 'मुखकमकं सुन्दरम्' इति रूपके श्राधीयते, 'अस्या मुखे षट्पदावलिः कमल मा निपतति' इति भ्रान्तिमदलंकारे, अस्या मुछे परिते विधात्रा चन्द्रः किमयं निष्पादित बस्पाछेथे 'बदमेवस्या मुखमथवा पझम्' इति संशयाकार, स्वंन मुखं किंतु झमझम्।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123