Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
प्रथमः परिच्छेदः। भय व्युत्पत्ति व्याचिख्यामराक्ष
शवधर्मार्थकामादिशाखेष्वानायपूर्षिका ।
प्रतिपसिरसामान्या व्युत्पत्तिरभिधीयते ॥ ५॥ - शास्त्रशस्य प्रत्येक सम्बन्यात-शब्दशासू व्याकरणम् , धर्मशास्त्रमागमः, अर्थशास्वं चाणक्यप्रणीतो राजनीतिमधा, कामशास्त्रं को कुको) वारस्यायनादिग्रन्थः । आदिशम्दाछन्दोलकाराभिधानचिन्तामणिमचाश्वरवपरीक्षादिशाखाणि बौद्धाविदर्शनामिधायकशास्त्राणि च गृह्यते । अन्न 'शब्द-स्थादिन्टे कृते शमधमार्थकामा भादी येषां से शुश्दधर्मार्थकामादयस्तेषां शास्त्राणीति समासविधिः। पतेषु सर्वेषु-आम्नायः पूर्वो यस्याः सानायपूर्वा स्वार्थिककपल्पये मानायविका । गुरुवारपर्यमूछेत्यर्थः । असामान्या निःसामान्या प्रतिपत्तिः परिचानविशेषो व्युत्पत्तिः प्रोच्यते । शब्दशाप्रवीणो हि कान्ये क्रियापदविन्यासे निःसंशगो न भवति । धर्मशास्त्रादिपरिज्ञानरहितश्च तत्तत्मपन्थेगु धर्मार्थकाममोक्षाविकाग्रजातमुदाहर्तुपशक्तः बाधं करिर्मवतीति ॥ ५॥
गुरुपरम्परा से प्राप्त शब्दशाल, श्रुति-स्मृति पुराणादि धर्मशास्त्र और वारस्यायन-प्रणीत कामसूत्रादि जो अनेकानेक पास हैं उनमें परम्परा से प्रवृत्त रहने बाली असाधारण प्रतिपसि ही म्युत्पत्ति कही गयी है॥५॥ अथाभ्यासमार
अनारतं गुरुपान्ते यः काव्य रचनादर।
तमभ्यासं विदुस्तस्य क्रमः कोऽप्युपविश्यते ॥ ६ ॥ निरन्तर गुरुपा यः काव्यविश्य र बनाया श्रादरी मति, कथयस्तमभ्यासं विधुनिनिराधेन जानन्ति । पतेन-यः कदाचिदेवारमध्यभ्यसनमात्रमभ्यासा, सोऽम्यास एव न भवति–ति शापितम् । तस्य पूर्वोक्तस्थाम्यासस्य कोऽपि कियन्मात्रः। न समग्न इति मानः । कमः प्रकार पदिश्यते ॥ ६ ॥
योग्य गुरु के चरणों में मिरन्तर बैठकर काम्य रचना के लिये जो परिश्रम किया जाता है उसे ही 'अभ्यास' कहते हैं ॥ ५॥ तमेवाइ
बिभ्रत्या बन्धचारुत्वं पदावल्यार्थशून्यया ।
वशीकुर्वीस कायाय छन्दांसि निखिलान्यपि til छाव्याय काव्यं निष्पादयितुं शिम्पः सर्वोप्यपि छन्दांसि शालिनीमालिनीप्रभूतौनि वशीकुति अवशान्यपि वशानि कुर्यात् । कया। पदानामावली श्रेणिस्तया। किंविशिध्या । अर्थशून्यया । अभिधेयरहितयापीत्यर्थः। तथा-बन्धस्य संदर्भस्य चारुत्वं मृदुपतियोगेम मनोशत्वं विभ्रत्मा पारयम्स्या । याइशी हि प्रथममभ्यासस्ताशी पुरः कार्यनिष्पसिरिति विशिष्टकाथ्यानिभिरभ्यासोऽपि सुरूलितपदशम्यामाधुपविशिष्ट पन विधेयः। .

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123