Book Title: Vagbhattalankar
Author(s): Vagbhatt Mahakavi, Satyavratsinh
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 22
________________ प्रथमः परिच्छेदः । विवक्तिकृतम् । 'अधीराः इत्यत्र विरूपसंचिः, विया श्रीया इत्यत्र विसर्गा लोपोऽस्ति । एवमेभिर्दोषैरस्मिन्बन्धे शैथिल्यादिप्राप्नस्ति बन्धचारस्वमूं । तो विशि काव्याधिभिरभ्यास न्वारस्येव पदावस्या कार्य इति स्थितम् ॥ ९ ॥ : हे राजन् ! घोर संग्राम में जब आप तीच्ण कृपाण उठा लेते हैं जब भयभीत होकर आपके चितिपाल शीघ्र ही वन की ओर भाग जाते हैं । टिप्पणी- यहाँ पर 'धीश' शब्द 'नृ' और 'अधीक्ष' शब्दों की सन्धि से खना है। यह सध कर्ण कटु है। 'विधुते खया' में 'ते' का गुरुत्व उसके बाद में आने वाले संयुक्त वर्ण 'ख' के कारण नहीं, अपितु अपने आप है और 'चितिपा या' में 'पा' के बाद विसर्ग न होने से ओजगुण का अभाव है। अतः इन तीन कारणों से उपर्युक्त श्लोक में सौन्दर्याघात नहीं हो सका है ॥ ९ ॥ अधाविशेषं विनापि पद्मवन्धाभ्यासमाद अनुल्लसन्त्यां नध्यार्थयुक्तावभिनवत्वतः । अर्थसङ्कलनात स्वमभ्यस्येत्स्वपि ॥ १० ॥ शिष्यः कविरर्थसंकलनात श्वमर्थस्याभिषेयस्य संकलनात संघटनारहस्यं पचबन्ध विविलक्षणं संऋचास्वपि परस्पराला पेष्वप्यभ्यस्येत् । कस्यां सत्यामित्याश्— नव्या युक्ताः मायामा माग नया कैरनुछासः कुत इत्याह-अभिनवत्वतः कर्नवीनत्वादित्यर्थः || १० || raft प्रारम्भिक अभ्यास से काव्य में नूतन अयों की उद्भावना नहीं हो सकती किन्तु प्रतिदिन के वाग्व्यवहार में अर्थ-तत्वों के संग्रह का अम्पास करना काव्य-रचना करने वालों के किये आवश्यक है ॥ १० ॥ अत्रोवाहरति । यथा आगम्यतां सखे गाढमालिङ्गधात्र निषीव व सन्विष्टं यनिजभातृजायया वन्निवेद्य ॥ ११ ॥ यथेति दृष्टान्तोपदर्शनार्थः । हे मिश्र त्वयागम्यतान् । तथा प्रस्तावान्मामा दिया कृत्वा स्थाने त्वं निषीदोपविश 'आलिका' इति पाठे तु - सखे, त्वं मामालिश मालिङ्गन कुर्वित्यर्थः । तथा यन्निजन्नातुमंलक्षणस्य बायया । अथवा निजया खातूनामयः ॥ सन्दिमस्ति । स्वभ्रातृजायया यः सन्देशौ मम शापितोऽस्तीत्यर्थः । ननु कथं 'आजा मां' इति सिद्धयति । यतोऽत्र योनिसंबन्ध सद्भावात् 'ऋसो विद्यायोनिसंबन्ध' इति सूत्रेण प लुप्प्राप्तः 'आतुर्जायया' त्यसमासः प्राप्नोति 'मातुष्यता' इत्यादिवत् । उच्यते-नातेव भ्राता वयस्य इत्यर्थः । ततश्च भ्रातृशब्दस्य भित्रार्थत्वादत्र योनिसंरन्धाभावावसमासस्याप्राप्तिः । तथा च बहारो भवन्ति – 'ममानेन सह भ्रातृत्वमस्ति । सखित्वमित्यर्थः ॥ ११ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123