________________
के एक एक क
सूत्रम्
१०२८
उत्तराध्ययन- ४०, सब्भावपचक्खाणे ४१, पडिरूवया ४२, वेआवचे ४३, सव्वगुणसंपन्नया ४४, वीअरागया ४५, खंती, ४६, मुत्ती ४७, मद्दवे ४८, अजवे ४९, भावसचे ५०, करण ५१, जोगस ५२, मणगुत्तया ५३, वयगुत्तया ५४, कायगुत्तया ५५, मणसमाधारणया ५६, वयसमाधारणया ५७, कायसमाधारणया ५८, नाणसंपन्नया ५९, दंसणसंपन्नया ६०, चरित्तसंपत्रया ६१, सोइंदिअनिग्गहे ६२, चक्खिदिअनिग्गहे ६३, घाणिंदिअनिग्गहे ६४, जिब्मिंदिअनिग्गहे ६५, फासिंदिअनिग्गहे ६६, कोहविजए ॥ ६७, माणविजए ६८, मायाविजए ६९, लोभविजए ७०, पिज्जदोसमिच्छादंसणविजए ७१, सेलेसी ७२, अकम्पया ७३ ।। २ ।। तस्य सम्यक्त्वपराक्रमाध्ययनस्य 'णमिति' सर्वत्रवाक्यालङ्कारे अयमित्यनन्तरमेव वक्ष्यमाणोर्थ एवममुना वक्ष्यमाणप्रकारेणाख्यायते कथ्यते श्रीमहावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः । संवेगो १ निर्वेदो २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुश्रूषणं, आर्षत्वादिहोत्तरत्र च सूत्रेष्वन्यथा पाठः ४ आलोचना ५ निन्दा ६ गर्हा ७ सामायिकं ८ चतुर्विंशतिस्तवो ९ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६ क्षामणा १७ स्वाध्यायो १८ वाचना १९ प्रतिप्रच्छना २० परावर्त्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमनः संनिवेशना २५ संयमः २६ तपः २७ ॥७॥ व्यवदानं २८ सुखशायः २९ अप्रतिबद्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानं ३३ उपधिप्रत्याख्यानं ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्याख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४०
व्याख्या
చెలెలెలెలై
Jain Education International
-
॥४॥
For Personal & Private Use Only
सम्यक्त्व
|| प्रराक्रमनामे ॥ एकोनत्रिंशमध्ययनम्
१०२८
www.jninelibrary.org