________________
Nell
பது
सम्यक्त्व
lall
NSi
वाचनादिना कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्त्तनादिनाऽभिरक्ष्य, 'तीरयित्वा' अध्ययनादिना परिसमाप्य, 'कीर्तयित्वा' सूत्रम्
गुरोविनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणादिना शुद्ध विधाय, 'आराध्य' उत्सूत्रप्ररूपणा परिहारेण १०२७
|प्रराक्रमनामै is उत्सर्गापवादकुशलतया वा यावज्जीवं तदर्थासेवनेन वा । न चेदं स्वबुध्या शुभावहमित्याह-आज्ञया गुरुनियोगरूपयाऽनुपाल्य सततमासेव्य is एकोनत्रिंशबहवो जीवा: 'सिध्यन्ति' इहैवागमसिद्धत्वादिना 'बुध्यन्ते' घातिकर्मक्षयेण 'मुच्यन्ते' भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिर्वान्ति'
मध्ययनम् सकलकर्मदावानलोपशमेन अत एव सर्वदुःखानां शारीरमानसानां अन्तं पर्यन्तं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ।।१।। अथ शिष्यानुग्रहार्थं सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाह -
तस्स णं अयमढे एवमाहिजइ, तंजहा-संवेगे १, निव्वेए २, धम्मसद्धा ३, गुरुसाहम्मियसुस्सूसणया ४, आलोअणया ५, निंदणया ६, गरिहणया ७, सामाइए ८, चउवीसत्थए ९, वंदणे १०, पडिक्कमणे ११, काउस्सग्गे १२, पञ्चक्खाणे १३, थयथुइमंगले
१४, कालपडिलेहणया १५, पायच्छित्तकरणे १६, खमावणया १७, सज्झाए १८, वायणया १९, पडिपुच्छणया २०, परिअट्टणया कि il २१, अणुप्पेहा २२, धम्मकहा २३, सुअस्स आराहणया २४, एगग्गमणसन्निवेसणया २५, संजमे २६, तवे २७, वोदाणे २८, M6|
सुहसाए २९, अप्पडिबद्धया ३०, विवित्तसयणासणसेवणया ३१, विणिअट्टणया ३२, संभोगपञ्चक्खाणे ३३, उवहिपञ्चक्खाणे । is ३४, आहारपञ्चक्खाणे ३५, कसायपञ्चक्खाणे ३६, जोगपञ्चक्खाणे ३७, सरीरपञ्चक्खाणे ३८, सहायपञ्चक्खाणे ३९, भत्तपञ्चक्खाणे ।
१०२७
||sil
llsil
Isil
liell
all lol
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org