Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1235
________________ उत्तराध्ययनसूत्रम् १९९३ BETTE पत्तेअसरीरा उ, गहा ते पकित्तिआ । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ।। ९४ । व्याख्या - अत्र 'रुक्खत्ति' वृक्षाः चूतादयः १ गुच्छा वृन्ताकिप्रमुखाः २ गुल्मा नवमालिकाद्याः ३ लताश्चम्पकलतामुख्याः ४ वस्त्रपुषीप्रभृतय: ५ तृणानि जुञ्जकार्जुनादीनि ६ । । ९४ । । वलयलया पव्वगा कुहणा, जलरुहा ओसही तहा । हरिअकाया य बोधव्वा, पत्तेआ इति आहि आ ।। ९५ ।। व्याख्या- 'वलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ७ पर्वाणि सन्धयस्तेभ्यो जाताः पर्वजा इक्षुप्रमुखाः ८ कुहणा भूमिस्फोटाश्छत्राकाराः ९ जलरुहाः पद्याद्याः १० ओषध्यः फलपाकान्ताः शाल्यादयः ११ तथेति समुचये, हरितान्येव काया 'येषां ते हरितकायाः तन्दुलीयकाद्याः १२ चशब्दः स्वगतानेकभेदसूचकः ।। ९५ । । साधारणानाह - साहारणसरीरा उ णेगहा ते पकित्तिआ । आलूए मूलए चेव, सिंगबेरे तहेव य ।। ९६ ।। हिरिली सिरिली सिस्सिरिली, जावईके अकंदली । पलंडू लसण कंदे कंदली अ कुडुंब ।। ९७ ।। लोहीणी हूअ थीहू अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ।। ९८ ।। १ "येषां ते" इतिपाठो 'घ' पुस्तके नास्ति । Jain Education International For Personal & Private Use Only SATTTTTA GOOGLER जीवाजीवविभक्तिनाम षटत्रिंश मध्ययनम् १९९३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274