Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययन- 16 क्रिया भूतिकर्म चशब्दात्कौतुकादि च 'जे पउंजंतित्ति' सूत्रत्वात् यः प्रयुङ्क्ते सातरसर्द्धिहेतोः साताद्यर्थमित्यर्थः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतोऽपि जीवाजीवसूत्रम् का न दोषः किन्तु जिनशासनप्रभावनालक्षणो गुण एवेति सूचितम् । स आभियोगी भावनां करोति ।। २६२।।
कि विभक्तिनाम १२२२
6 षटत्रिंशनाणस्स केवलीणं, धम्मायरिअस्स संघसाहूणं । माई अवण्णवाई, किदिवसि भावणं कुणइ ।।२६३।।
मध्ययनम् ____ व्याख्या - ज्ञानस्य श्रुतादेरवर्णवादी यथा - "काया वया य तेञ्चिअ, ते चेव पमायमप्पमाया य । मोक्खाहिगारिआणं, जोइसजोणीहिं । IS किं कजं ।।१।।" अत्र श्रुते त एव कायाः तान्येव च व्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च, तत: पुनरुक्तिदोषाघ्रातमिदम् ।
॥ किञ्च श्रुतं मोक्षार्थ पठ्यते मोक्षाधिकारिणां च ज्योतिर्योन्यादिभिः किं कार्य ? यदत्र तानि प्ररूप्यन्त इति । केवलिनां यथा-ज्ञानदर्शनयोः ॥७॥ I क्रमोपयोगे परस्परावरणता, युगपदुपयोगे चैक्यापत्तिस्ततः कथमिदं घटते ? इत्यादि । धर्माचार्यस्य यथा - "जयाईहिं अवण्णं, भासइ वट्टइ l 6 नयावि उववाए । अहिओ छिद्दप्पेही, पग्गासवाई अणणुकूलो ।। १।।" 'जशाहिति' जात्यादिभिरवर्ण भाषते, वर्तते न चाप्युपपाते । 8 समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाशं प्रकटं वदतीति प्रकाशवादी । सङ्घस्य यथा-बहवः कि 18॥ श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः ? इत्यादि । साधूनां यथा - "अविसहणा तुरिअगई, अणाणुवित्ती इमे गुरुणंपि । का खणमेत्तपीइरोसा, गिहिवच्छलगा य संचइआ ।।१।।" अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो l मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवत्तिनः गुरुभ्योऽपि पृथक् विहारित्वात्, क्षणमात्रप्रीतिरोषाः, अयं भाव:-मुनयो हि
१२२२
Ill
in Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274