Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
oll
Jell Jell
sil
||७||
lell उत्तराध्ययन- ॥ यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोषं न क्षमन्ते ततो दोषान्वेषी क्षणमात्रप्रीतिरोषा एते इति वक्ति, तथा गृहिवत्सलका विरक्ता जीवाजीवसूत्रम् - अपि गृहिणां धर्मं प्रतिपादयन्तीति, सञ्चयिकाश्चोपधिधारित्वात्, इत्थं ज्ञानादीनामवर्णवादी । तथा मायी स्वस्वभावनिगृहनादिमान्, आह च - Ms
आर. १२२३
विभक्तिनाम Hell "गूहइ आयसहावं, घायइ अ गुणे परस्स संते वि । चोरोव्व सव्वसंकी, गूढायारो वितहभासी ।।१।।" ईदृशः किल्विषिकी भावनां करोति fell
षटत्रिंश
Is मध्ययनम् ISA || २६३ ।। इदानीं विचित्रत्वात्सूत्रकृतेर्मोही-प्रस्तावेऽप्यासुरीहेतूनाह -
6
II 6 अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एएहिं कारणेहिं, आसुरिअं भावणं कुणइ ।। २६४।।
व्याख्या - अनुबद्धोऽव्यवच्छिन्नो रोषप्रसरो यस्य स तथा, तत्स्वरूपं चैवं - "निझं वुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेण्हंपि ।।१।।" अत्र 'दुवेण्डंपित्ति' द्वयोः स्वपरयोरपराधिनोरपि सतोः । तथा समुचये, चःला
पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तद्भाषणात्, एताभ्यां कारणाभ्यां आसुरीं भावनां in करोति ।। २६४ ।। तथा -
सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ । अणायारभंडसेवा जम्मणमरणाणि बंधंति ।।२६५।।
व्याख्या - शस्त्रस्य ग्रहणं वधार्थमात्मानि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुञ्चये, ज्वलनं च दीपनमात्मन इति शेषः, Me ||61 जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं
१२२३ || ||७
Mol
sh
lel
||Gl ||Gl
lol
|| llel IIsl llll
min Education International
For Personal & Private Use Only
lanwww.jainelibrary.org

Page Navigation
1 ... 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274