Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययन
सूत्रम् १२२९
து 6
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
गुणगणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीर्थ्यश्च । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक् ।।२१।। अनुसृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रैः प्रकृतिसरलैः ।।२२।। श्रीशङ्ग्रेश्वरपार्श्वप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ।।२३।। शान्तिं तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतृणां वृत्तिरसौ दिशतु मङ्गलैकगृहम् ।। २४ ।। ससूत्रायामिह श्लोक-सङ्ख्या सङ्ख्याय निर्मिता । 'शते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ।।२५।। "सूत्रग्रन्थाग्रं (२०००) वृत्तिग्रन्थाग्रं (१४२५५) उभयं (१६२५५)"
।। इति सवृत्तिकं श्रीउत्तराध्ययनसूत्रम् ।।३६।।
III 116
llol |lol
Nell
||७||
Isll
IGN
liel
Isll
श्रीरोहिणीपुरि महर्दा ।। इति "घ" पुस्तके
१२२९
161
in Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1269 1270 1271 1272 1273 1274