Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययन
सूत्रम्
१२२७
Cowances
श्रीमानकब्बरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तुव्रजानभयदानजलैरनल्पै-रप्रीणयत्पटहवादनगञ्जिपूर्व्वम् ।। १० ।। तत्पट्टभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्बभौ विजयसेन इति प्रतीतः । योऽकब्बराधिपसभे द्विजपैर्यदीय-गोभिर्जितैर्गुरुरपि द्युतिमानमानि ।। ११ । । विजयतिलकः सूरिः पट्टं तदीयमदीदिप दिनकर इव व्योमस्तोमं हरंस्तमसां क्षणात् । प्रसृमरमहाः पद्मोल्लासावहो जडतापहो, विदलितमहादोष: क्लृप्तोदयः सुदिनश्रियाम् ।। १२ ।। धिषणधिषणादेश्या प्रेक्षा गिरः श्रवसोः सुधा, अधरितधरं धैर्यं यस्य क्षमानुकृतक्षमा । जगति महिमा हेमक्षोणीधरद्वयसो यशः, शशिजयकरं नाभूत्कस्याद्भुताय मुनिप्रभोः ।। १३ ।। तदीये पट्टे सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविधयः । स्वभक्तेच्छापूर्त्तित्रिदशतरवो बुद्धिगुरवो, जयन्ति श्रीमन्तो विजयिविजयानन्दगुरवः ।। १४ ।।
१ श्रीमानकब्बरनृपाम्बुधरोपि यस्य, श्रीसूरिनिर्जरपतेरधिगभ्य वाचम् । "घ" पुस्तके ।
Jain Education International
For Personal & Private Use Only
SEEDSTI
2022
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
१२२७
www.jainelibrary.org

Page Navigation
1 ... 1267 1268 1269 1270 1271 1272 1273 1274