Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययनसूत्रम्
१२२८
STILLATE
DESEEDS GOODOoe2e2e
तेषां तपागणपयोनिधिशीतभासां विश्वत्रयीजनमनोरमकीर्त्तिभासाम् ।
वाग्वैभवाधरितसाधुसुधासवानां, राज्ये चिरं विजयिनि व्रतिवासवानाम् ।। १५ ।।
Jain Education International
इतश्च -
शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि - श्रीकान्ताः परतीर्थिकव्रजरजःपुञ्जकपाथोधराः । पूर्वं श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैर्वैराग्यरतिं वितीर्य विरतिं चक्रे ममोपक्रिया ।। १६ ।। विनेयास्तेषां च प्रसृमरयशः पूरितदिशः, श्रुतं दत्त्वा मादृग्जडजनमहानुग्रहकृतः ।
महोपाध्याय श्रीमुनिविमलपादाः समभवन्, भवोदन्वन्मज्जज्जननिवहबोहित्थसदृशा ।। १७ ।। वैरङ्गिकाणामुपकारकाणां वचस्विनां कीर्त्तिमतां कवीनाम् ।
अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ।। १८ ।।
तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखद्वृत्तिम् । स्वपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ।। १९।। निधिवसुरसवसुधा (१६८९) मितवर्षे 'श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम् ।। २० ।।
१ श्री रोहिणीपुरि महद्ध ।। इति "घ" पुस्तके
For Personal & Private Use Only
1SSSSSSS.
05STTDDDDDDD
जीवाजीव
विभक्तिनाम
षटत्रिंशमध्ययनम्
१२२८
www.jninelibrary.org

Page Navigation
1 ... 1268 1269 1270 1271 1272 1273 1274