Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1267
________________ उत्तराध्ययनसूत्रम् १२२५ 222222222०००० ITTTTTT जे किर भवसिद्धिआ, परित्तसंसारिआ य जे भव्वा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए । । १ । । व्याख्या - अत्र 'भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः । । १ । । जे हुंति अभवसिद्धि, गठिअसत्ता अनंतसंसारी । ते संकिलिट्ठकम्मा, अभव्विआ उत्तरज्झाए ।। २।। व्याख्या- 'गंठिअसत्तत्ति' ग्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ।। 'अभव्विअत्ति' अभव्या अयोग्या उत्तराध्याये उत्तराध्ययनपठने ।। २ ।। ततः किं कार्यमित्याह - तम्हा जिणपण्णत्ते, अणंतगमपज्जवेहिं संजुत्ते । अज्झाए जहजोगं, गुरुप्पसाया अहिजिज्जा ।। ३ ।। व्याख्या - तस्माज्जिनप्रज्ञप्ताननन्तैर्गमैरर्थभेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोगं योग उपधानाद्युचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादाभिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाद्या इति ख्यापनार्थमिति गाथायार्थः ।। ३ । Jain Education International जस्साढत्ता एए, कहवि समप्पंति विग्घरहिअस्स । सो लखिज्जइ भव्वो, पुव्वरिसी एव भासंति ।। ४॥ व्याख्या – स्पष्टा । । ४ । । इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ।। For Personal & Private Use Only ITTTTTTTTT ATTISGALSASSSSSSSSSSS जीवाजीव विभक्तिनाम षटत्रिंश मध्ययनम् १२२५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274