Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1263
________________ उत्तराध्ययनकंदप्पकुक्कुआई, तह सीलसहावहासविगहाहिं । विम्हायंतो अ परं, कंदणं भावणं कुणइ ।।२६१।। जीवाजीवसूत्रम् व्याख्या - कन्दर्पकौकुच्ये कुर्वनिति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुर्वादिनापि सह निष्ठुरवक्रोक्तयादिरूपाः डा १२२१ विभक्तिनाम कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च - "कहकहकहस्स हसणं, कंदप्पो अणिहुआ य आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा या षटत्रिंश मध्ययनम् ॥१॥" कौकुच्यं द्विधा-कायेन वाचा च, तत्र कायकौकुच्यं यत्स्वयमहसन्नेव भ्रूनयनादिविकारांस्तथा करोति यथान्यो हसति, यदुक्तं - "भूनयणवयणदसणच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ।।१।।" तथा तजल्पति येनान्यो हसति नानाविधजीवरुतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कोकुच्यं, यदाह - "वायाए कुक्कुइओ, तं जंपइ जेण हस्सइ अनो । MS नाणाविहजीवरुए, कुव्वइ मुहतूरए चेव ।।१।।" 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्ति:, कि का स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुखविकाराधिकं स्वरूपं, हासश्च अट्टहासादिः, विकथाश्च परविस्मापकविविधालाप कलापरूपाः शीलस्वभावहास्यविकथास्ताभिः विस्मापयन् परमन्यं । 'कंदप्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं | तेषूत्पत्तिहेतुतया कान्दपी तां भावनां तद्भावाभ्यासरूपां करोति ।। २६१।। मंता जोगं काउं, भूई कम्मं च जे पउंजंति । सायरसइड्डिहेडं, अभिओगं भावणं कुणइ ।। २६२।। व्याख्या - ‘मंताजोगति' सूत्रत्वान्मन्त्राश्च योगाश्च तथाविधद्रव्यसंयोगा मन्त्रयोगं तत्कृत्वा भूत्या भस्मना उपलक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ || lel el Isl Isll I II Join on International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274