Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1260
________________ ill lall उत्तराध्ययन- ॥ अयं भावः-विवक्षितदिने आचाम्लं कृत्वा पुनर्द्वितीयेऽह्नि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिद्वितीयस्य प्रारम्भकोटिरुभे अपि जीवाजीवसूत्रम् १२१८ in मीलिते भवतस्ततस्तत्कोटीसहितं स्यात्, इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनि: 'मासत्ति' मासिकेन । विभक्तिनाम is अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिकमनशनं चरेत् । निशीथचूर्णावुक्तः सम्प्रदायश्चायमत्र - Sil in षटत्रिंश मध्ययनम् Hel "दुवालसमं वरिसं निरंतरं हीअमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा का पदीवस्स बत्ती तिल्लं च समं निट्ठवइ तहा बारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणाए आउअंच समं निट्ठवइ । एत्थ बारसमस्स All वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसे निसीटुं धरेउं खेलमल्लगे णिच्छुहइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइत्ति, तस्स य ॥ विसंवाए नो सम्मं नमुक्कारमाराहेइ" इति सूत्रषट्कार्थः ।। २५३ ।। इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं MS तद्विपर्याणां च शुभहेतुतामाह - _ कंदप्पमाभिओगं च, किब्विसिअंमोहमासुरत्तं च । एयाओ दुग्गईओ, मरणम्मि विराहया हुंति ।। २५४।। व्याख्या - 'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना' किल्विषभावना मोहभावना आसुरभावना च, एता भावना दुर्गतिहेतुत्वात् । ॥ दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात्, मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण I इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ।।२५४।। Ill || IN १२१८ lol For Person Pause Only

Loading...

Page Navigation
1 ... 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274