Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययन
सूत्रम् १२१७
AT BALL TATOO
호호호호
पढमे वासचउकंम्मि, विगई निज्जूहणं करे । बिइए वासचउकम्मि, विचित्तं तु तवं चरे ।। २५० ।।
व्याख्या – प्रथमे वर्षचतुष्के विकृतिनिर्यूहनं विकृतित्यागं कुर्यात्, इदं च विचित्रतपसः पारणके । यदाह निशीथचूर्णिकार:-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निव्विइएण वा पारेइत्ति" केवलमनेन द्वितीये वर्षचतुष्के इदमुक्तं, अत्र तु प्रथमे दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीये वर्षचतुष्के 'विचित्तं तुत्ति' विचित्रमेव षष्ठाष्टमादिकं तपश्चरेदत्र च पारणके सर्वं कल्पनीयं ॥ पारयतीति सम्प्रदायः ।। २५० ।।
एगंतरमायामं, कट्टू संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिट्टं तवं चरे ।। २५१।।
तओ संवच्छरद्धं तु, विगिट्टं तु तवं चरे । परिमिअं चेव आयामं, तंमि संवच्छरे करे ।। २५२ ।।
कोडीसहिअमायामं, कट्टू संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ।। २५३ ।।
व्याख्या - एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयामं आचाम्लं कृत्वा संवत्सरौ द्वौ ततः संवत्सरार्द्धं मासषट्कं तुः पूत न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ।। २५१ । । ततः संवत्सरार्द्ध तुः एवकारार्थे 'विगिट्ठे तुत्ति' विकृष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-'परिमिअं चेवत्ति' परिमितमेव स्वल्पमेव आचाम्लं, द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं, तस्मिन् द्विधा विभज्योक्ते संवत्सरे कुर्यात् ।। २५२ ।। कोट्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं,
Jain Education International
eeeee
For Personal & Private Use Only
LTOOFTTT
जीवाजीव
विभक्तिनाम
षटत्रिंशमध्ययनम्
१२१७
www.jninelibrary.org

Page Navigation
1 ... 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274