Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययन
सूत्रम् १२०९
TTTTTTTTTTTTT
SGSULTSSLeeeeeee
llll
चतुर्थस्याश्वमुख १ हस्तिमुख २ सिंहमुख ३ व्याघ्रमुखाः ४ । पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । षष्ठस्य उल्कामुख ११ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तद्देहमानादि चाभ्यां गाथाभ्यां ज्ञेयम्
"अंतरदीवेसु नरा, धणूअसयट्ठसिआ सया मुइआ । पालंति मिहुणधम्मं, पलिअस्स असंखभागाऊ ।। १ ।। चउसट्टी पिट्ठकरंडयाणं, मणुआण तेसिमाहारो । भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ।। २ ।। एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटिषूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्याविरोध इति ध्येयम् ।। १९५ ।।
समुच्छिमाण एसेव, भेओ होइ आहिओ । लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ ।। ९९६ ।। व्याख्या - सम्मूर्च्छिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति । । १९६ ।। संत पप्पSणाई, अपज्जवसिआवि अ । ठिइं पडुन साईआ, सपज्जवसिआवि अ । । १९७ ।। पलिओ माई तिणि उ, उक्कोसेण विआहिआ । आऊठिई मणुआणं, अंतोमुहुत्तं जहण्णिआ । । १९८ । । व्याख्या - पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, सम्मूर्च्छिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्त्तमेव । । १९८ ।।
Jain Education International
For Personal & Private Use Only
जीवाजीवविभक्तिनाम
॥ षटत्रिंश
मध्ययनम्
కతతలో
१२०९
www.jninelibrary.org

Page Navigation
1 ... 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274