Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1249
________________ Isl le उत्तराध्ययन सूत्रम् Isil रोमपक्षिणोरोमप्रधानपक्षा हंसादयः, समुद्गपक्षिण: समुद्गकाकारपक्षास्तेचमानुषोत्तराद्वहिर्भवन्ति ।।१८६।। विततपक्षिणोये सर्वदा विस्तारिताभ्यामेव | जीवाजीव||61 पक्षाभ्यामासते तेपि मानुषोत्तराद्वहिरेवइत्येवं पक्षिणश्चतुर्विधाः ।।१८७।। is विभक्तिनाम १२०७ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच साईआ, सपज्जवसिआवि अ ।।१८८ ।। is षटत्रिंशपलिओवमस्स भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहत्तं जहण्णिआ ।। १८९।। मध्ययनम् व्याख्या - इहपल्योपमासङ्ख्येयभागायुयुगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । सम्मूर्छिमानां तु तेषां ॥ ॥ द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ।। १८८ ।। १८९।। Itell असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुव्वकोडिपुहुत्तेणं, अंतोमुहुत्तं जहण्णिआ ।।१९०।। कायठिई खहयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहत्तं जहण्णगं ।।१९१।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।।१९२।। Holl मनुजानाह - मणुआ दुविहभेआ उ, ते मे कित्तयओ सुण । समुच्छिममणुस्सा य, गब्भवक्कंतिआ तहा ।।१९३।। व्याख्या - इह सम्मूर्छिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिषूत्पत्तिभाजोऽन्तर्मुहूर्त्तायुषोऽपर्याप्ता एव म्रियन्ते ते ॥ | ज्ञेया: ।।१९३।। १२०७ Isl ||Gl Isl Woh Nell Nel ller liel del llell Mell Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274