Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1250
________________ fol lal ॥७॥ |sl islil lal lil . .. . . . .. .fell बटांश Isl ||sil ||6|| उत्तराध्ययनगब्भवक्कंतिआ जे उ, तिविहा ते विआहिआ । अकम्मकम्मभूमा य, अंतरद्दीवया तहा ।।१९४।। ia जीवाजीवसूत्रम् १२०८ व्याख्या - अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिन:, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता मध्ययनम् IN अन्तरद्वीपजाः ।। १९४ ।। ||Gl ill पण्णरस तिसई विहा, भेआ य अदुवीसई । संखा उ कमसो तेसिं, इइ एसा विआहिआ ।। १९५ ।। 16 व्याख्या – 'पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां भरतैरवतविदेहानां त्रयाणां प्रत्येकं ॥ ॥ पञ्चसङ्ख्यत्वात् । त्रिंशद्विधा आकर्मभूमाः, हेमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरूत्तरकुरूणां षण्णामकर्मभूमानां प्रत्येक Mi पञ्चसङ्ख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई 6. पण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसङ्ख्यत्वं ॥ चैषामेतत्सङ्ख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तयोश्चतसृषु विदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतान्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्ध्यावगाहनया योजनशतचतुष्काद्यायामविस्तारा SM M द्वितीयादयः षट् । एषां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक १ आभाषिको २ वैषाणिको ३ लाङ्गलिकः ४ इति नामानि । 8 Mall द्वितीयस्य हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कलीकर्णाः ४ । तृतीयस्य आदर्शमुख १ मेषमुख २ हयमुख ३ गजमुखाः ४ । ||७|| II6I ligil Isl Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274