Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
1511
Hell ||sill
उत्तराध्ययन
सूत्रम् १२०२
|oll
rel
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
Wah
Hell lall
llel
lIsl 16 Mell Mell
||ell
Isil
व्याख्या - नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति भावः । का: पुनस्ता इत्याहin 'रयणाभत्ति' रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आभा प्रभा यत्र सा रत्नाभा १ एवं सर्वत्र शर्करा लघुपाषाणखण्डरूपा
तदाभा २ वालुकाभा ३ पङ्काभा ४ धूमाभा तत्र धूमाभावेऽपि तत्तुल्यपुद्गलपरिणामसम्भवात् ५ 'तमत्ति' तमःप्रभा तमोरूपा ६ तमस्तमःप्रभा is महातमोरूपा ७ ।।१५७।।
लोगस्स एगदेसम्मि, ते सव्वे उ विआहिआ । इत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।।१५८।। व्याख्या - लोकैकदेशे अधोलोकरूपे ।। १५८ ।। संतई पप्पऽणाइआ, अपजवसिआवि अ । ठिइं पडुञ्च साईआ, सपज्जवसिआवि अ ।।१५९।। सागरोवममेगं तु, उक्कोसेण विआहिआ । पढमाए जहण्णेणं, दसवाससहस्सिआ ।।१६० ।। व्याख्या - अत्र सर्वत्रापि स्थितिरिति शेषः ।।१६० ।। तिण्णेव सागराऊ, उक्कोसेण विआहिआ । दोञ्चाए जहन्नेणं, एगं तु सागरोवमं ।।१६१।। सत्तेव सागराऊ, उक्कोसेण विआहिआ । तइआए जहन्नेणं, तिण्णेव उ सागरोवमा ।।१६२।। दस सागरोवमाऊ, उक्कोसेण विआहिआ । चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा ।।१६३।।
Isl
१२०२
lan
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274